________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१८], -------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्तिवृत्तिः (मल०)
प्रत सूत्रांक [१२]
॥१५॥
प्रश्नसूत्रमाह-'ता कहं ते इत्यादि, ता इति प्राग्वत् , कथं ?-केन प्रकारेण, कया सङ्ख्यया इत्यर्थः, त्वया भगवन् !
१०प्राभृते चन्द्रचारा आख्याता इति वदेत् , भगवानाह-'तापंचे'त्यादि, ता इति पूर्ववत , पञ्चसांवत्सरिके-चन्द्रचन्द्राभिवर्द्धितचन्द्रा-121१८मामतभिवतिरूपपञ्चसंवत्सरप्रमाणे णमिति वाक्यालङ्कारे युगे अभिजिन्नक्षत्रं सप्तपष्टिं चारान यावत् चन्द्रेण सार्द्ध योग प्राभते युनक्ति-योगमुपपद्यते, किमुक्तं भवति ?-चन्द्रोऽभिजिन्नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसङ्ग्यान चारान् चरतीति,
चारा सू५२ कथमेतदवसीयते इति चेत् , उच्यते, इह योगमधिकृत्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तपष्टिरेतच्चाने भावयिष्यते ततः प्रतिनक्षत्रपर्यायमेकैक चारमभिजिता नक्षत्रेण सह चन्द्रस्य योगसम्भवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसलमान चारान् चरतीति, एवं प्रतिनक्षत्रं भाव-13 नीयं । सम्प्रति आदित्यचारविषयं प्रश्नसूत्रमाह-ता कहं तेइत्यादि, ता इति प्राग्वत्, कर्थ-किंप्रमाणया सश्या है भगवन् ! त्वया आदित्यचारा आख्याता इति वदेत् , भगवानाह-'पंचसंवच्छरिए ण'मित्यादि, ता इति पूर्ववत्, पश्चसांवत्सरिके-चन्द्रादिपञ्चसंवत्सरप्रमाणे युगे-युगमध्येऽभिजिन्नक्षत्रं पञ्च चारान यावत् सूर्येण सह योग युनकि, अत्राप्ययं भावार्थ:-अभिजिता नक्षत्रेण संयुक्ता सूर्यो युगमध्ये पञ्चसायान् चारान् चरति, कथमेतदवगम्यते इति चेत्, उध्यते, इह योगमधिकृत्य सूर्यस्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन सूर्यसंवत्सरेण, सूर्यसंवत्सराश्च युगे भवन्ति पञ्च, ततः प्रतिनक्षत्रपर्यायमेकैकं वारमभिजिता नक्षत्रेण सह योगस्य सम्भवात् घटतेऽभिजिता नक्षत्रेण सह संयुक्तः सूर्यो|
अनुक्रम [७१]
॥१५२॥
45
~314~