________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१३], -------------------- मूलं [४७] + गाथा:(१-३) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४७]
शतवृषभा चतुर्विंशतितमः आतपवान् पञ्चविंशतितमोऽममः पडूविंशतितमः ऋणवान् सप्तविंशतितमो भीमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वाः त्रिंशत्तमो राक्षसः ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतं समाप्तम् ॥
||१-३||
तदेवमुक्त दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृत, सम्प्रति चतुर्दशमारभ्यते, तस्य चायमर्थाधिकार-दिवसरा-1 विप्ररूपणा कर्तव्या, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते दिवसा आहियत्तिवइजा ?, ता एगमेगस्स णं पक्खस्स पनरस दिवसा पं० सं०-पडिवादिबसे। बितियदिवसे जाव पण्णरसे दिवसे, ता एतेसि णं पण्णरसण्हं दिवसाणं पन्नरस नामधेजा पं०२०-पुवंगे सिद्धमणोरमे य तत्तो मणोरहो (हरो) चेव । जसभ य जसोधर सबकामसमिद्धेति य ॥१॥इंद मुद्धा
भिसित्ते य सोमणस धणंजए य योद्धछ । अत्यसिद्धे अभिजाते अचासणे य सतंजए ॥२॥ अग्गिवेसे उव-४ * समे दिवसाणं नामधेजाई। ता कहं ते रातीओ आहिताति वदेज्जा ?, ता एगमेगस्स णं पक्खस्स पण्णरस है
राईओ पण्णत्ताओ, तंजहा-पडिवाराई बिदियाराई जाव पण्णरसा राई, ता एतासि णं पण्णरसहं राहणं
पण्णरस नामधेजा पपणता, तं०-उत्तमा य सुणक्खत्ता, एलावचा जसोधरा । सोमणसा चेव तथा सिरि* संभूता य योद्धच्चा ॥१॥ विजया य विजयंता जयंति अपराजियाय गच्छा य । समाहारा चेव तधा तेया
दीप
अनुक्रम [५७-६०
अथ दशमे प्राभृते प्राभृतप्राभृतं- १३ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १४ आरभ्यते
~303~