________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४५]
शेषाचतुर्विशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य पटू सप्तभागाः सूर्यमण्डलस्य तृतीयचन्द्रमण्डलसम्मिश्नाः ततस्तशातीयं चन्द्रमण्डलं सूर्यमण्डलाद् बहिर्विनिर्गतमेकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेके सप्तमार्ग, ततो | भूयोऽपि यथोकं चन्द्रमण्डलान्तरं तस्मिंश्च द्वादश सूर्येमागों लभ्यन्ते, द्वादशस्य सूर्यमार्गस्योपरि योजने त्रय एक-1४॥
पष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततो येऽत्र तृतीयमण्डलसत्काः सूर्यमण्डलादहिविनिर्गता एकत्रिंशदेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्क एकः सप्तभागस्तेऽत्र प्रक्षिप्यन्ते, ततो जाताश्चतुर्विंशदेकषष्टिभागा एकस्य च एकपष्टिभागस्य सत्काः पश्च सप्तभागास्तत इदं वस्तुतत्त्वं जातं-तृतीयाचन्द्रमण्डलात्परतो द्वादश सूर्यमार्गा द्वादशाच सूर्यमार्गात् परतो योजनद्वयमतिक्रम्य सूर्यमण्डलं तच्चतुर्थाचन्द्रमण्डलादाक् अभ्यन्तरं प्रविष्टं चतुर्विंशतमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् पश्च सप्तभागान, ततः शेष सूर्यमण्डलस्य त्रयोदश एकषष्टिभागा एकस्य च एकपष्टिभागस्य सत्को द्वौ भागौ इति, एतावच्चतुर्थचन्द्रमण्डलसम्मिश्र, चतुर्थस्य च चन्द्रमण्डलस्य सूर्यमण्डलादू बहिर्विनिर्गतं द्विचत्वारिंशदेकषष्टिभागा एकस्य च एकपष्टिभागस्य सत्काः पञ्च सप्तभागा, ततः पुनरपि यथोदितपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशस्य च सूर्यमार्गस्योपरि दे। योजने त्रय एकपष्टिभागा योजनस्य एकस्य च एकपष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र चायचतुधेचन्द्रमण्डलमा सूर्यमण्डलाद् बहिर्विनिर्गता द्वाचत्वारिंशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागास्ते अब राशी प्रक्षिप्यन्ते, ततो जाताः षट्चत्वारिंशदेकषष्टिभागा द्वौ च एकषष्टिभागस्य सत्को सप्तभागा, तत एवं वस्तुस्वरूपमवग
54555555
अनुक्रम [१५]
-44
~295