________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- (मल०)
प्रत
सुत्रांक [४४]
॥१३७॥
पोप
चंदस्स दाहिणेणवि उत्तरेणवि पमईपि जोयं जोएंति ते णं सत्त, तंजहा कत्तिया रोहिणी पुणवसू महा १० प्राभृते चित्ता विसाहा अणुराहा, तत्थ जे ते नक्षत्ता जेणं चंदस्स दाहिणेणवि पमपि जोयं जोएंति ताओ णं ११प्राभुतदो आसाढाओ सबबाहिरे मंडले जोयं जोएंमु वाजोएंति वा जोएस्संतिवा, तत्थ जे ते णक्खत्ते जे णं सदा प्राभृते चंदस्स पमई जोयं जोएंति, साणं एगा जेट्टा (सूत्रं ४४)॥
चन्द्रम
णमार्ग: | 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं !-केन प्रकारेण नक्षत्राणां दक्षिणत उत्तरतः प्रमईतो यदिवा सूर्यनक्षत्रै-121
सू४४ Xविरहिततया अविरहिततया चन्द्रस्य मार्गा:-चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा मण्डलरूपा वा मागों आख्याता इति विदेत , भगवानाह-'ता एएसि 'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्तीति निपातत्वादाप-14 स्वाद्वा सन्ति तानि नक्षत्राणि यानि णमिति वाक्यालङ्कारे सदा चन्द्रस्य दक्षिणेन-दक्षिणस्यां दिशि व्यवस्थितानि योग युञ्जन्ति-कुर्वन्ति, तथा सन्ति तानि नक्षत्राणि यानि सदा चन्द्रस्य उत्तरेण-उत्तरस्यां दिशि व्यवस्थितानि योग युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि स्थितानि उत्तरस्यामपि दिशि स्थितानि योगं युञ्जन्ति, प्रमईमपि-प्रमईरूपमपि योगं कुर्वन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि
IM ॥१३७॥ योग युआन्ति प्रमईरूपमपि योग युञ्जन्ति, अस्ति तन्नक्षत्रं यत्सदा चन्द्रस्य प्रमईरूपं योग युनक्ति, एवं सामान्येन भग-1 वतोके भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति-ता एएसि ण'मित्यादि, सुगम, भगवानाह-'ता एएसि ण'-IN मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि सदा चन्द्रस्य दक्षिणस्यां 51
अनुक्रम [५४]
54545
~284~