________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], -------------- ------ मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सिवृत्तिः (मल०)
प्रत सूत्रांक [४३]
दीप
शत्तिधयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरङ्गाला पौरुष्यां वृद्धिरिति । तथा उत्तरायणे पदचतुष्टयाद- १० माभूते गलाष्टकं हीनं पौरुष्यामुपलभ्य कोऽपि पृच्छति-किं गतमुत्तरायणस्य !, अत्रापि त्रैराशिक-यदि चतुर्भिरङ्गलस्थ एकत्रि
१०याभूत
प्राभृते शदागरेका तिथिर्लभ्यते ततोऽष्टभिरङ्गलैहीनः कति तिथयो लभ्यन्ते !, राशित्रयस्थापना ४।१।८। अत्रात्यो राशि-INTAMIN रेकत्रिंशद्भागकरणार्थमेकत्रिंशता गुप्यते, जाते वे शते अष्टाचत्वारिंशदधिके २४८, ताभ्यां मध्यो राशिरेककरूपो गुण्यते, AIRAT जाते ते एव द्वे शते अष्टाचत्वारिंशदधिके २४८, तयोराद्येन राशिना चतुष्करूपेण भागहरणं, लब्धा द्वाषष्टिः ६२, आगतमुत्तरायणे द्वापष्टितमाया तिथी अष्टावकलानि पौरुष्या हीनानीति । तस्सि च णं मासंसि वहाए'इत्यादि, तस्मिनापाढे मासे प्रकाश्यस्य वस्तुनो वृत्तस्य वृत्तया समचतुरस्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया ग्यमोधपरिमण्डलसंस्थानस्य न्यग्रोधपरिमण्डलया उपलक्षणमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनरापाढमासस्य चरमदिवसे, तत्रापि सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये, ततो यत्प्रकाश्य वस्तु यरसंस्थान भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक-वत्तस्य वत्तयाए' इत्यादि, एतदेवाह--'खकायमनुरङ्गिन्या'X स्वस्थ-स्वकीयस्य छायानिवन्धनस्य वस्तुनः काया-शरीरं खकायस्तं अनुरज्यते-अनुकारं विदधातीत्येवंशीलाऽनुरङ्गिनीXI
॥१३६॥ "द्विषद्गृहे त्यादिना घिनश्प्रत्ययः, तया स्वकायमनुरबिन्या छायया सूर्योऽनु-प्रतिदिवसं परावते, एतदुकं भवतिआषाढस्य प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथानापि सूर्यः परावत्तेते यथा सर्वेस्थापि
अनुक्रम [५३]
ERSAR
~282~