________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [९], ----------- ------ मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
[४२]
सूर्यप्रज्ञ
तह तिगं९ च । छ १० पंचग ११ तिग १२ इक्कग १३ पंचग १४ तिग १५ इकर्ग १६ चेव ॥१॥ सत्सग १७ दुग १० प्राभृते प्तिवृत्तिःला ४१८ दुग १९ पंचग २० इकि २१ ग २२ पंच २३ चउ २४ तिर्ग २५ चेव । इकारसग २६ चउकं २७ चउक्कगं २८४
९प्राभूत(मल) चेव तारग्गं ॥२॥" इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य नवमं प्राभूतप्रामृतं समाप्तम्॥ प्राभृते
नक्षत्रतारा॥१३॥
मंसू ४२ तदेवमुक्त दशमस्य प्राभूतस्य नवमं प्राभूतप्राभृतं, सम्प्रति दशममारभ्यते-तस्य चायमर्थाधिकार:-यथा 'कति |
१० प्रा० नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया के मासं नयन्ती'ति ततस्तद्विषयं प्रश्नसूत्रमाह-.
१० प्रा० ता कहं ते णेता आहितेति बज्जा, तावासाणं परमं मासं कति णक्खत्ता ति?, ता चत्तारि णवत्ता मासनेतृ. णिति, तंजहा-उत्तरासाढा अभिई सवणो धणिहा, उत्तरासाढा चोदस अहोरत्ते णेति, अभिई सत्स अहोरते नक्षत्र णेति,सवणे अट्ठ अहोरत्ते णेति घणिहा एग अहोरतं नेह, तंसिणं मासंसि चरंगुलपोरिसीए छायाए सरिए ट्रा अणुपरियति, तस्स णं मासस्स परिमे दिवसे दोपादाइं चत्तारिय अंगुलाणि पोरिसी भवति। ता वासाणं दोचं मासं कति णक्खत्ता णति ?, ता चत्तारिणक्खत्ता ति, तं०-धणिहा सतभिसपा पुषहवता उत्तरपोहवया, धणिट्ठा चोइस अहोरसे णेति, सयभिसया सत्त अहोरते णेति, पुवाभवया अह अहोरत्ते णेइ, उत्तरापो
॥१३१॥ ट्ठवता एर्ग अहोरत्तं णेति, तसिणं मासंसि अटुंगुलपोरिसीए छायाए सरिए अणुपरियति, सस्स णं मासस्स चरिमे दिवसे दो पदाई अट्ट अंगुलाई पोरिसी भवति । ता वासाणं ततियं मासं कति गक्ससा
अनुक्रम [२]
अथ दशमे प्राभृते प्राभृतप्राभृतं- ९ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १० आरभ्यते
~272