________________
आगम (१६)
“सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्तिः) प्राभृत [१], ------------------ प्राभृतप्राभृत [-], ------------------ मूलं [४-७] + गाथा:(६-१५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४-७]
||६-१५||
मादिप्रकारेण भागा वक्तव्याः ३, चतुर्थे 'योगस्सति योगस्यादिर्वक्तव्यः, तथा च वक्ष्यति–ता कहं ते जोगस्स४ आई आहियत्ति बइज्जा'इति ४, पश्चमे कुलानि चशब्दादुपकुलानि कुलोपकुलानि च वक्तव्यानि ५, पछे पौर्णमासीति पौर्णमासीवक्तव्यता अभिधेया ६, सप्तमे 'सन्निपात'इति अमावास्यापौर्णमासीसन्निपातो वक्तव्यः ७, अष्टमे नक्षत्राणां संस्थितिः-संस्थानं वक्तव्यं ८, नवमे नक्षत्राणां तारानं-तारापरिमाणमभिधेयं, दशमे नेता वक्तव्यो, यथा कत्ति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमाप्त्या के मासं नयन्तीति १०, अपरस्मिन्नेकादशे प्राभृतप्राभृते चन्द्रमार्गाः-चन्द्रमण्डलानि नक्षत्राद्यधिकृत्य वक्तव्यानि ११, द्वादशे नक्षत्राधिपतीनां देवतानामध्ययनानि-अधीयते-ज्ञायते एभिरित्यध्ययनानि-नामानि वक्तव्यानि १२, त्रयोदशे मुहर्तानां नामकानि वक्तव्यानि १३, चतुर्दशे दिवसा रात्रयश्चोक्काः १४, पञ्चदशे तिथयः १५, षोडशे गोत्राणि नक्षत्राणां १६ सप्तदशे नक्षत्राणां भोजनानि वाच्यानि, यथेदं नक्षत्रमेवंरूपे भोजने कृते शुभाय भवतीति १७, अष्टादशे आदित्यानामुपलक्षणमेतचन्द्रमसां च चारा वक्तव्याः १८, एकोनविंशतितमे मासाः १९, विंशतितमे संवत्सराः २०, एकविंशतितमे ज्योतिषां-नक्षत्र चक्रस्य द्वाराणि वक्तव्यानि, यथाऽमूनि नक्षत्राणि पूर्वद्वाराणि अमूनि च पश्चिमद्वाराणीत्यादि २१, द्वाविंशतितमे नक्षत्राणां विषय:-चन्द्रसूर्ययोगादिविषयो | निर्णयो वक्तव्य इति ॥ तदेवमुक्ता प्राभृतप्राभृतसक्या तेषामर्थाधिकाराश्च, सम्प्रति यदुक्तं प्रथमस्थ प्राभृतस्य प्रथमे प्राभृतमाभृते मुहूर्तानां वृदयपवृद्धी वक्तव्ये ' इति तद्विवक्षुर्यथा तद्विषये गौतमनामा प्रथमगणधरो भगवन्तं पृच्छति स्म यथा च भगवान् तस्वमचकथत् तथोपदर्शयन्नाह
दीप
REAKERS
अनुक्रम [८-१७]
For P
OW
~27~