________________
आगम
(१६)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम
[४९]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [६],
मूलं [३९]
प्राभृत [१०], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
पूर्ववत् श्रविष्ठी - श्रावणमासंभाविनीममावास्यां किं कुलं युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा सुनक्ति १, भगवानाह - 'कुलं 'त्यादि, कुलमपि युनक्ति, वाशब्दोऽपिशब्दार्थः, उपकुलं वा युनक्ति, न लभते योगमधिकृत्य फुलो( मल० ) 2 पकुलं, तत्र कुलं- कुलसंज्ञं नक्षत्रं श्राविष्ठीममावास्यां युञ्जत् मघानक्षत्रं युनक्ति, एतद् व्यवहारत उच्यते, व्यवहारतो
सूर्यप्रज्ञतिवृत्तिः
॥१२७॥
हि गतायामप्यमावास्यायां वर्त्तमानायामपि च प्रतिपदि योऽहोरात्रो मूलेऽमावस्यया सम्बद्धः स सकलोऽप्यहोरात्रोSमावास्येति व्यवहियते, तत एवं व्यवहारतः श्राविश्यामप्यमावास्यायां मघानक्षत्रसम्भवादुक्तं कुलं मुञ्जन्मधानक्षत्रं युनकीति, परमार्थतः पुनः कुलं युञ्जत्पुष्यनक्षत्रं युनक्कीति प्रतिपसव्यं तस्यैव कुलप्रसिद्ध्या प्रसिद्धस्य श्रविध्याममावास्यायां सम्भवात् एतच्च प्रागेवोक्तम्, उत्तरसूत्रमपि व्यवहारनयमधिकृत्य यथायोगं परिभावनीयमिति, उपकुलं युञ्जत् अश्लेषानक्षत्रं युनक्ति, सम्प्रत्युपसंहारमाह- 'ता साविट्ठिन्न' मित्यादि यत उक्तप्रकारेण द्वाभ्यां कुलोपकुलाभ्यां श्राविश्याममावास्यायां चन्द्रयोगः समस्ति नतु कुलोपकुलेन ततः श्राविष्ठीममावास्यां कुलमपि वाशब्दोऽपिशब्दार्थः युनक्ति उपकुलं वा युनक्ति इति वक्तव्यं स्थात्, यदि कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविश्यमावास्या युक्तेति वक्तव्यं स्यात्, 'एवं नेयव' मिति एवमुक्तप्रकारेण शेषमप्यमावास्याजातं नेतव्यं, नवरं मार्गशीष माघ फाल्गुनीमापाडीममावास्यां कुलोपकुलमपि युनक्तीति वक्तव्यं, शेषासु त्वमावास्यासु कुलोपकुलं नास्ति, सम्प्रति पाठकानुग्रहाय सूत्रालापका दर्यन्ते'ता पुढवइण्णं अमावास किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं जोएड १, ता कुलं वा जोएइ उवकुलं वा जोएइ, नो लब्भइ कुलोवकुलं कुठं जोएमाणे उत्तरा फग्गुण जोएइ, उवकुलं जोएमाणे पुवाफग्गुणीं जोएइ, ता पुटुवइण्णं अमावास
Education Internation
For Parts Only
~ 264~
१० प्राभृते ६ प्राभृत प्राभृतं अमावस्या नक्षत्रं
सू ३९
॥१२७॥ }