________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
१० प्राभृते
प्राभूतप्राभृतं कुलोपकुला धिसू३९
सूत्राक
[३९]
सूर्यप्रज्ञ- कादशसु सप्तपष्टिभागेषु गतेषु २८॥४१॥११, द्वितीयां वैशास्त्रीममावास्यां अश्विनीनक्षत्रं द्वयोर्मुहूर्तयोरेकस्य च मुहूर्त- प्तिवृत्तिः
स्यैकोनचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयोविंशती सप्तपष्टिभागेषु व्यतिक्रान्तेषु २।१९।२३, (मल.)
तृतीयां वैशाखीममावास्यां भरणीनक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चतुःपञ्चाशति द्वापष्टिभागेषु एकस्य च ॥१२६॥ द्वापष्टिभागस्याष्टाविंशति सप्तपष्टिभागेषु गतेषु । ११॥ ५४।३८, चतुर्थी वैशाखीममावास्यामधिनीनक्षत्रं पञ्चदशसु।
मुहर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशती द्वाषष्टिभागेष्त्रेकस्य च द्वापष्टिभागस्यैकपाशति सप्तपष्टिभागेषु गतेषु १५ । २७१५१, पञ्चमी वैशाखीममावास्यां रेवतीनक्षत्रमेकोनविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वापष्टिभागस्य सत्केषु चतुःषष्टी सप्तषष्टिभागेषु १९।०।१४। परिणमयति, 'जिह्वामूलिं रोहिणी मिगसिरं च'त्ति, अत्राप्येवं
सूत्रालापक:-'ता जेहामूलिण्णं अमावासं कइ णक्खत्ता जोएंति , ता दोणि णक्खत्ता जोएंति, तंजहा-रोहिणी मिगसिमारो य'त्ति, एतदपि व्यवहारतः, निश्चयतः पुनढे नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः, तद्यथा-रोहिणी कृत्तिका च,
तन्त्र प्रथमा ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रमेकोनविंशतो मुहूर्तेष्वेकस्य मुहूर्तस्य षट्चत्वारिंशति द्वापष्टिभागेकस्य Mच द्वापष्टिभागस्य द्वादशसु सप्तपष्टिभागेषु गतेषु १९।४६।१२, द्वितीयां ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं त्रयोविंशती
मुहर्नेषु एकस्य च मुहूर्तस्य एकोनविंशती द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चविंशती सक्षषष्टिभागेष्वतिक्रान्तेषु
२३॥ १९॥२५, तृतीयां ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं द्वात्रिंशति मुहर्नेम्वेकस्य मुहूर्तस्यैकोनषष्टी द्वापष्टिभागेष्वेलोकस्य च द्वापष्टिभागस्यैकोनचत्वारिंशति सप्तपष्टिभागेषु समतिकान्तेषु ३२॥ ५९॥ ३९, चतुर्थी ज्येष्ठामूलीममावास्यां |
अनुक्रम
[४९]
॥१२६॥
weredturary.com
~262~