________________
आगम
(१६)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [४९]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [६],
मूलं [ ३९ ]
प्राभृत [१०], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञसिवृत्तिः ( मल० )
॥ १२४ ॥
सप्तपञ्चाशति सप्तषष्टिभागेषु २१ । ५७ । ५७ । गतेषु समाधिमुपनयति, 'मग्गसिरं तिण्णि, तंजहा-अणुराहा जिट्ठा मूलो' इति, अत्रापि सूत्रालापक एवम् -'ता मग्गसिरं अमावासं कइ नक्खत्ता जोएंति ?, ता तिन्नि नक्खता जोएंति, तंजहाअनुराहा जिट्ठा मूलो य' इति एतदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि मार्गशीर्षीममावास्यां परिसमापयन्ति, तद्यथा - विशाखा अनुराधा ज्येष्ठा च तत्र प्रथमां मार्गशीर्षी ममावास्यां ज्येष्ठानक्षत्रं सप्तसु मुहर्त्तेषु एकस्य च | मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु ७।४१।५, द्वितीयां मार्गशीषममाॐ वास्यामनुराधा नक्षत्रमेकादशसु मुहत्तेष्वेकस्य च मुहूर्त्तस्य चतुर्दशसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तपष्टिभागेषु गतेषु ११ । १४ । १८, तृतीयां मार्गशीर्षी ममावस्यां विशाखा नक्षत्रमेकोनत्रिंशति मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य एकोनपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेष्यतिक्रान्तेषु २९ । ४९ । ३१, चतुर्थी | मार्गशीर्षीममावास्यामनुराधानक्षत्रं चतुर्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभा गस्य पशचत्वारिंशति सप्तषष्टिभागेषु गतेषु २४ । २७ । ४५, पञ्चमीं मार्गशीषममावास्यां विशाखानक्षत्रं त्रिचत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सम्बन्धिनो द्वाषष्टिभागस्याष्टापश्चाशति सप्तषष्टिभागेषु गतेषु ४३ । ० । ५८ । परिसमापयति । 'पोसिं च दोन्नि - पुञ्धासाठा उत्तरासादा य'त्ति, अत्रैवं सूत्रालापकः 'ता पोसिं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, संजहा- पुवासाढा व उत्तरासादा यत्ति, एतदपि व्यवहारत उक्तं, निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति तद्यथा मूलं पूर्वाषाढा उत्तराषाढा च, तथाहि प्रथमां पौषीममावास्यां पूर्वाषाढा नक्षत्रमष्टाविंशती मुहूर्तेष्वेकस्य च
Eucation International
For Parts Only
~ 258~
१० प्राभृते
६ प्राभृतप्राभृतं कुलोपकुला धि सू ३९
॥ १२४ ॥
www.landbrary.org