________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञप्तिवृत्तिः (मल
प्रत
सूत्राक
॥१२२॥
[३९]
रुत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चत्वारि शतानि षोडशोत्तराणि एकस्य च मुहूर्तस्य
तस्याल १०प्राभृते एकोनविंशतिषष्टिभागा एकस्य च द्वापष्टिभागस्य सत्कारयोदश सप्तपष्टिभागाः । ४१ ।। तत एतस्मात्
६प्राभृतलत्रीणि शतानि नवनवत्यधिकानि मुहूर्तानामेकस्य च मुहर्तस्य चतुर्विशतिषिष्टिभागा एकस्य च द्वापष्टिभागस्य षट्- प्राभृतं
पष्टिः सप्तषष्टिभागाः ३९९ ३३ ६० इति शोधनीयं, तत्र षोडशोत्तरेभ्यश्चतुःशतेभ्यः त्रीणि शतानि नवनवत्यधिकानि कुलोपकुला शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्ताः, तेभ्यः एकं मुहूर्त गृहीत्वा तस्य द्वाषष्टि गाः क्रियन्ते, कृत्वा च द्वापष्टिभाग
पाधि सू ३९ राशौ प्रक्षिप्यन्ते, जांता एकाशीतिः, तस्याश्चतुर्विशतिः शुद्धाः, स्थिताः पश्चात् सप्तपञ्चाशत् , तस्या रूपमेकमादाय सप्तपष्टिर्भागाः क्रियन्ते, तेभ्यः षट्षष्टिः शुद्धाः, पश्चादेकोऽवतिष्ठते, स सप्तपष्टिभागराशौ प्रक्षिप्यते, जाताश्चतुर्दश सप्तषष्टिभागाः, आगतं पुण्यनक्षत्र-पोडशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य षट्पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चतुईशसु सप्तषष्टिभागेष्वतिक्रान्तेषु द्वितीयां श्राविष्ठीममावास्यां परिसमापयति, यदा तु तृतीयाश्राविष्ठ्यमावास्या चिन्त्यते सा युगादित आरभ्य पञ्चविंशतितमेति स ध्रुवराशिः ६६।३।। पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि पश्चाशदधिकानि मुहूर्तानां १६५० एकस्य च मुहूर्तस्य पञ्चविंशं द्वाषष्टिभागशतं । । एकस्य द्वापष्टिभागस्य पञ्चविंशतिः सप्तपष्टिभागाः तत्र चतुर्भिईिचत्वारिंशदधिकर्मुहूर्तशतैरेकस्य प मुहूर्तस्य षट्चत्वारिंशता द्वापष्टिभागैः प्रथममु|त्तराषाढापर्यन्तं शोधनकं शुद्ध, स्थितानि पश्चान्मुहूर्तानां द्वादश शतान्यष्टोत्तराणि १२०८ द्वापष्टिभागाश्च मुहस्य एकोनाशीतिः ७१ एकस्य च द्वापष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः २५, ततोऽष्टभिः शतैरेकोनविंशत्यधिक ८१९
4%AGAR
अनुक्रम
[४९]
॥१२२।
For P
OW
~254~