________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ
प्रत
सुत्राक
[३८]
मता इति प्राग्वत्, द्वे नक्षत्रे, तद्यथा-पूर्वफाल्गुनी उत्तरफाल्गुनी च, तत्र प्रथमा फाल्गुनी पौर्णमासीमुत्तराफाल्गुनी- १. प्राभृते सिवृत्तिः
नक्षत्रं विंशतौ मुहूतेषु एकस्य च मुहूर्तस्य पट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टापञ्चाशति सप्तपष्टि- प्राभृत(मल०)|
भागेषु शेषेषु, द्वितीयां फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्र द्वयोमुहर्त्तयोरेकस्य च मुहूर्तस्य एकादशसु द्वापष्टिभागेष्वेकस्य प्राभृतं
च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं सप्तसु मुहूर्तेष्वे॥११८॥ कस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तपष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनी
| नक्षत्र
सू ३८ पौर्णमासीमुत्तरफाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य षष्टो द्वापष्टिभागेप्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तपष्टिभागेषु शेषेषु, पञ्चमी फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूसेवेकस्य च मुहर्तस्य पश्चविंशतौ
द्वापष्टिसङ्ग्येषु भागेष्वेकस्य च द्वापष्टिभागस्य पञ्चसु सप्तपष्टिभागेषु शेषेषु परिसमापयति । 'ता चित्तिण्ण'मित्यादि, लता इति पूर्ववत् , चैत्रीं पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-'ता'इत्यादि, द्वे नक्षत्रे युक्तः, तद्यथा-हस्तः
चित्रा च, तत्र प्रथमां चैत्री पौर्णमासी चित्रानक्षत्रं चतुर्दशसु मुहूर्तेष्वेकस्य च मुहर्तस्य एकचत्वारिंशति द्वापष्टिभानेवेकस्य च वापष्टिभागस्य सप्तपञ्चासति सप्तपष्टिभागेषु शेषेषु, द्वितीयां चैत्री पौर्णमासी हस्तनक्षत्रमेकादशसु मुहूर्तेप्वेकस्य च मुहूर्तस्य षट्स द्वाषष्टिभलोषु एकस्य च द्वापष्टिभागस्य चतुश्चत्वारिंशति सप्तपष्टिभागेषु शेषेषु; तृतीयां चैत्री पौर्णमासी चित्रानक्षत्रमेकस्मिन् मुहूसे एकस्य च मुहूर्तस्य अष्टाविंशलो द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तप-19 ष्टिभागेषु शेषेषु, चतुर्थी मैत्री पौर्णमासी चित्रानक्षत्रं सप्तविंशती मुहूर्तेषु पकस्य च मुहूर्तस्य पञ्चपञ्चाशति द्वापष्टिभागेषु
अनुक्रम
[४८]
For P
OW
~246~