________________
आगम
(१६)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम
[४८]
मूलं [३८]
प्राभृत [१०], ---- प्राभृतप्राभृत [६], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ
शिवृत्तिः ( मल० )
॥११७॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
भगवानाह - 'ता दोणी 'त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युङ्कः, तद्यथा - रोहिणिका मृगशिरश्च तत्र प्रथमां मार्गशीर्षी पौर्णमासी मृगशिरोऽष्टसु मुहर्त्तेष्वेकस्य च मुहूर्त्तस्य सम्बन्धिनो द्वाषष्टिभागस्य सत्केष्वेकपष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां मार्गशीर्ष पौर्णमासी रोहिणीनक्षत्रं पञ्चसु मुहूर्त्तेषु एकस्य च मुहर्त्तस्य षशितौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टि४. भागस्याष्टाचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां मार्गशीष पौर्णमासी रोहिणीनक्षत्रमेकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी मार्गशीर्षी पौर्णमासीं मृगशिरोनक्षत्रं द्वाविंशती मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रयोदशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकविंशतौ सप्तषष्टिभागेषु शेषेषु पञ्चमी मार्गशीर्ष पौर्णमासी रोहिणीनक्षत्रं अष्टादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टसु सप्तषष्टिभागेषु शेषेषु परिणमयति, 'ता पोसीं णमित्यादि, ता इति पूर्ववत्, पौष णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह 'ता' इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्व, तत्र प्रथमां पौषीं पौर्णमासी पुनर्वसुनक्षत्रं द्वयोर्मुहर्त्तयोरेकस्य च मुहूर्त्तस्य षट्पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु, द्वितीयां पौष पौर्णमासी एकोनत्रिंशति मुहूर्त्तेषु एकस्य च मुहर्त्तस्यैकविंशती द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां पौष पौर्णमासीमधिकमासादव तनीमार्द्रानक्षत्रं दशसु मुहूर्त्तेष्वेकस्य च मुहर्त्तस्याष्टाचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, अधिकमासभाविनीं पुनस्तामेव तृतीयां पौर्णमासी
Eucation internation
For Parks Use One
~244~
१० प्राभूते
६ प्राभूत प्राभूतं पूर्णिमादि
नक्षत्रं
सू ३८
॥११७॥
waryru