________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
SHEKH
प्रत
सूत्रांक
*
[३६]
है प्रागुक्तयुक्तिवशादुभयभागमवगन्तव्यं, तथा चाह-विसाहा जहा उत्सरंभदवया' यथा उत्तरभद्रपदा तथा विशाखा वक
व्या, तद्यथा-'ता विसाहा खलु नक्खत्ते उभयंभागे दिवढखित्ते पणयालीसमुहुत्ते तपढमयाए पातो चंदेण सद्धिं जोयं जोएइ अवरं च राई, तओ पच्छा अवरं दिवस, एवं खलु विसाहानक्खत्ते दो दिवसं एगं च राई चंदेणं सद्धिं जोर्ग जोएइ, जोगं जोइत्ता जोगं अणुपरियट्टेव जोगं अणुपरियट्टित्ता सायं चंदं अणुराहाए समप्पेई, तत एवमनुराधानक्षत्रं | सायंसमये-दिवसावसानरूपे चन्द्रेण सह योगमुपैतीति पश्चाद्भागमवसेयं, तथा चाह-'अणुराहा जहा धणिट्ठा' यथा धनिष्ठा तथाऽनुराधा वक्तव्या, सा चैवम्-'अणुराधा खलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तपढमयाए| सायं चंदेण सद्धिं जोयं जोएति, तओ पच्छा अवरं दिवसं, एवं खलु अणुराहा नक्खत्ते एग राई एगं च दिवसं चंदेण सद्धिं जोगं जोएइ जोइत्ता जोगं अणुपरियट्टेइ जोग अणुपरियट्टित्ता सायं चंदं जिहाए समप्पेई' ज्येष्ठायाश्च सार्यसमये समप्यति, प्रायः परिस्फुटं दृश्यमाने नक्षत्रमण्डले, तत इदं ज्येष्ठानक्षत्रं नकभागमवसेयं, तथा चाह-'जिट्ठा जहा सयभिसया'. यथा शतभिषक् तथा ज्येष्ठा वक्तव्या, तद्यथा-'ता जेट्ठा खलु नक्खत्ते नत्तंभागे अवलुखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जो जोएइ, नो लभइ अवर दिवस, एवं खलु जिट्टानक्खत्ते एगं राई चंदेण सद्धिं |
जोगं जोएइ, जोगं जोइत्ता जोगं अणुपरियट्टेइ, जोगं अणुपरियहित्ता पातो चंदं मूलस्स समप्पेई' मूलनक्षत्रं चेदमुक्तलियुक्त्या प्रातश्चन्द्रेण सह योगमुपागच्छत् पूर्वभागमवसेयं, तथा चाह–'मूलो जहा पुषभइवया' यथा पूर्वभद्रपदा तथा
|मूलनक्षत्रमभिधातव्यं, तच्चैवम्-ता मूले खलु नक्खत्ते पुचंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदण सर्टि।
*5* 5
अनुक्रम
[४६]
For P
OW
wereturasurary.org
~229~