________________
आगम (१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३६]
तत इद नभागमवसेयं, अपार्द्धक्षेत्रत्वाच तस्यामेव रात्री योग परिसमापयति, तथा चाह-'असलेसा जहा सपभि-IP सया' यथा शतभिषक् प्रागभिहिता तथा अश्लेषापि वक्तव्या, सा चैवम्-'ता असिलेसा खलु नक्खत्ते नत्तंभागे अबहुखेत्ते ४ | पारसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, जो जोएत्ता नो लभइ अवरं दिवसं, एवं खलु असिलेसान
क्खन्ने एग राई चंदेण सर्बि जोगं जोएइ जोयं जोइत्ता जोगं अणुपरियट्टेइ, जोगं अणुपरियट्टित्ता पाओ चंदं मघाणं | समप्पेइ,'इदं च मपानक्षत्रमुक्तयुक्त्या प्रातश्चन्द्रेण सह योगमश्नुते, ततः पूर्वभागमवसातव्यं, तथा चाह-मघा यथा| पूर्वफाल्गुनी तथा द्रष्टच्या, तद्यथा-'ता मघा खलु नक्खत्ते पुषभागे समक्खेते तीसइमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ ततो पच्छा अवरं राई, एवं खलु मघानक्वत्ते एग दिवस एगं च राई चंदेण सद्धिं जोयं जोएइ, जोगं जोइत्ता जोग अणुपरियट्टे जोगं अणुपरियहित्ता पाओ चंदं पुवफग्गुणीणं समप्पेइ,' इदमपि पूर्वफाल्गुनीनक्षत्र प्रातश्चन्द्रेण सह योगमुक्तनीत्या समधिगच्छति, ततः पूर्वभागं प्रत्येतन्यं, तथा चाह-'पुवाफग्गुणी जहा पुचभद्दवया, यथा प्राक् पूर्वभाद्रपदाऽभिहिता तथा पूर्वफाल्गुन्यप्यभिधातव्या, तद्यथा-'ता पुषफग्गुणी खलु नक्खसे पुषभागे सम
झित्ते तीसमुहुत्ते तपढमयाए पातो चंदेण सद्धिं जोइं जोएइ, ततो पच्छा अवरं राई, एवं खलु पुवाफग्गुणीनक्खत्ते वाक्यं च दिवस एगं च राई चंदेण सद्धिं जोयं जोएइ, जोर्ग जोइत्ता जोग अणुपरियट्टेइ जोगं अणुपरियहित्ता पाओ चंदं |
स्तराणं फस्गुणीणं समप्पेई' एतच्चोत्तराफाल्गुनीनक्षत्रं पर्चक्षेत्रमतः प्रागुक्तयुक्तिवशादुभयभागं वेदितव्यं, तथा चाह-- बचरफराणीजहा उत्तरभद्दषया' यथा प्रागुत्तरभद्रपदोका तोत्तरफाल्गुन्यपि वक्तव्या, सा चैवम्-'उत्तरफग्गुणी
अनुक्रम
*SIC
[४६]
~227~