________________
आगम
(१६)
प्रत
सूत्रांक
[३५]
दीप
अनुक्रम
[४५]
----- प्राभृतप्राभृत [२],
मूलं [३५]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ
सिवृत्तिः ( मल० ) ॥१०४॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
| पुबासाढा, तत्थ जे णक्खत्ता पच्छंभागा समखेत्ता तीसतिमुत्ता पं०, ते णं दस, तंजा-अभिई सवणो धणिट्ठा रेवती अस्सिणी मिगसिरं पूसो हत्थो चित्ता अणुराधा, तत्थ जे ते णक्खत्ता संभागा अद्धखेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तंजा-संयभिसया भरणी अदा अस्सेसा साती जेट्ठा, तत्थ जे ते सुणक्स्त्रत्ता उभयं भागा दिवस्खेत्ता पण्णतालीसं मुहुत्ता पं० ते णं छ, तंजहा - उत्तरापोडवता रोहिणी पुण-पश्चाद्भागावसू उत्तराफरगुणी विसाहा उत्तरासाढा (सूत्रं ३५ ) दसमस्स ततियं पाहुडपाहुडं समत्तं ॥ दीनि सू३५
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं ? - केन प्रकारेण भगवन् ! त्वया एवंभागानि - वक्ष्यमाणप्रकारभागानि नक्षत्राणि आख्यातानि इति भगवान् वदेत् ?, एवमुक्ते भवगानाह-'ता एएसि ण'मित्यादि, 'ता' इति पूर्ववत्, एते| पामष्टाविंशतेर्नक्षत्राणां मध्येऽस्तीति सन्ति तानि नक्षत्राणि यानि पूर्वभागानि - दिवसस्य पूर्वभागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पूर्वभागानि 'समक्खेत्ता' इति सम् पूर्णमहोरात्रप्रमितं क्षेत्रं चन्द्रयोगमधिकृत्यास्ति येषां तानि समक्षेत्राणि अत एव त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि तथा सन्ति तानि नक्षत्राणि यानि पश्चाद्भागानि - दिवसस्य पश्चात्तनो | भागञ्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञतानि, तथा सन्ति तानि नक्षत्राणि यानि 'नभागानि' नक्तं-रात्रौ चन्द्रयोगस्यादिमधिकृत्य भागः- अवकाशों येषां तानि तथा, 'अपार्द्धक्षेत्राणी' ति अपगतमर्द्ध यस्य तदपार्द्ध, अर्द्धमात्रमित्यर्थः, अपार्द्धमर्द्धमात्र क्षेत्रमहोरात्रप्रमितं येषां चन्द्रयोगमधिकृत्य तानि अपार्द्धक्षेत्राणि, अत एव पञ्चदशमुहर्त्तानि पञ्चदश चन्द्रयोगमधिकृत्य मुहूर्त्ता विद्यन्ते येषां तानि तथा प्रज्ञधानि, तथा
Education Internation
For Parts Only
~ 218~
१० माभृते
३ प्राभृतप्राभूतं
॥१०४॥