________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञतिवृत्तिः (मल.)
सूत्राक
[३२]]
न्यपि सूत्राणि परिभावनीयानि, तदेवं परप्रतिपत्तीरुपदर्थ सम्प्रति स्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरेवं-12१०माभते वक्ष्यमाणेन प्रकारेण बदामः, तमेव प्रकारमाह-'ता सवेऽपि 'मित्या दि, ता इति पूर्ववत्, सर्वाण्यपि नक्षत्राणिश्माभूत. अभिजिदादीनि उत्तराषाढापर्यवसानानि प्रज्ञप्तानि, कस्मादिति चेत् १, उच्यते, इह सर्वेषामपि सुषमसुषमादिरूपाणां नक्षत्राव कालविशेषाणामादि युग 'पए उ सुसमसुसमादयो अद्धाविसेसा जुगादिणा सह पवतंति जुगतेण सह समर्पती'ति श्रीपा
कालिकासू१२ दलिप्तसूरिवचनप्रामाण्यात् , युगस्य चादिः प्रवर्तते श्रावणमासि बहुलपक्षे प्रतिपदि तिथी बालवकरणे अभिजिन्नक्षत्रे | चन्द्रेण सह योगमुपागच्छति, तथा चोक्तं ज्योतिष्करण्डके-"सावणबहुलपडिवए बालवकरणे अभीइनक्खत्ते । सवत्थ पढमसमये जुगस्स आई वियाणाहि ॥१॥' अत्र सर्वत्र भरतैरवते महाविदेहे च, शेष सुगम, ततः इत्थं सर्वेषामपि कालविशेषाणामादौ चन्द्रयोगमधिकृत्याभिजिनक्षत्रस्य वर्तमानत्वादभिजिदादीनि नक्षत्राणि प्रज्ञप्तानि, तान्येव तयथेत्यादिनोपदर्शयत्ति-अभिई सचणे'त्यादि, ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य प्रथमं | प्राभृतप्राभृतं समाप्तम् ॥
अनुक्रम
[४२
M
तदेवमुक्कं दशमस्य प्राभृतस्य प्रथम प्राभूतप्राभृतं, सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो 'नक्षत्रविषय मुर्तपरिमाणं वक्तव्यमिति, ततस्तद्विषयं प्रश्नसूत्रमाह४. ता कहं ते मुहत्ता य आहितेति वदेजा, ता एतेसि णं अट्ठावीसाए णवत्ताणं अस्थि णक्वते जेणं
अथ दशमे प्राभृते प्राभृतप्राभृतं-१ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- २ आरभ्यते
~210~