________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [९], -------------------- प्राभृतप्रामृत -, ------------- ----- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[३१]
सूर्यप्रज्ञ- रसूत्र ज्ञातव्यं, तश्चैवम्-'विपोरिसी णं छाया किं गए वा सेसे वा?, ता छब्भागगए वा सेसे वा, ता अड्डाइज्जपोरिसी माभृते प्तिवृत्तिःणं छाया किंगए वा सेसे वा ?, ता सत्तभागगए वा सेसे वा इत्यादि, एतच्च एतावत् तावत् यावत् 'ता उगुणही त्यादि- पीरुषीछा(मल) [सुगम, सातिरेकैकोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये पर्यन्तसमये वा, तत आह-ता नस्थि किंचि गए
पाया सू२१ सेसे वा' इति, सम्प्रति छायाभेदान् ब्याचष्टे-'तत्थे'त्यादि, तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशति" विधाः छायाः प्रज्ञप्ता, तद्यथा 'खंभछायेत्यादि, प्रायः सुगम, विशेषव्याख्यानं चामीपां पदानां शास्त्रान्तरायथासम्प्र
दायं धाच्य, गोलछायेत्युक्तं ततस्तामेव गोलछायां भेदत आह-तत्थे'स्यादि, तत्र-तासां पञ्चविंशतिच्छायानां मध्ये
खल्वियं गोलछाया अष्टविधा प्रज्ञता, तद्यथा-'गोलछाया' गोलमात्रस्य छाया गोलछाया, अपार्द्धस्य-अर्द्धमात्रस्य गोलस्य लाछाया अपार्द्धगोलछाया, गोलानामावलिौलावलिस्तस्या छाया गोलावलिच्छाया अपार्थायाः-अपार्बमात्राया गोलावले
छाया अपार्द्धगोलावलिच्छाया, गोलानां पुञ्जो गोलपुञ्जो गोलोत्कर इत्यर्थः तस्य छाया गोलपुजछाया, अपार्द्धस्य-अईमात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोल पुअच्छाया॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां नवमं प्राभृतं समाप्तम् ||
अनुक्रम
[४१]
|
॥१२॥
तदेवमुक्तं नवमं प्राभृतं, सम्प्रति दशममारभ्यते, तस्य चायमर्थाधिकासे यथा 'योग इति किं भगवन् । त्वया समाख्यायते' इति, ततस्तद्विषयनिर्वचनसूत्रमाह
ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा, ता कहं ते जोगेति वत्थुस्स आवलियाणि
अत्र नवमं प्राभृतं परिसमाप्तं
अथ दशमं प्राभतं आरभ्यते
~208~