________________
आगम
(१६)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[३९]
----- प्राभृतप्राभृत [-1,
मूलं [२९]
प्राभृत [८]), ------ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥ ८८ ॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
यदा चोत्तरार्द्धं द्वादशमुहूर्ता रात्रिर्भवति तदा दक्षिणार्थे द्वादशमुहूर्तानन्तरो दिवसो भवति) यदा चोत्तरार्द्धे द्वादशमुहूर्त्ता५ नन्तरो दिवसो भवति तदा दक्षिणा द्वादशमुहर्त्ता रात्रिः, तदा चाष्टादश मुहूर्त्तानन्तरादिदिवस काले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपञ्चत्थिमे णं'ति पूर्वस्यां पश्चिमायां च दिशि नैवास्त्येतत् यदुत पञ्चदशमुत्त दिवसो भवति, नाप्यस्येतत् यथा पञ्चदशमुहर्त्ता रात्रिर्भवतीति, कुत इत्याह-'वोच्छिन्ना णमित्यादि, व्यवच्छिन्नानि णमिति वाक्वाकारे खलु तत्र मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां च दिशि रात्रिन्दिवानि प्रज्ञतानि, हे श्रमण ! हे आयुष्मन् !, अत्रैवोपसंहारः 'एगे एवमाहंसु ३' एताश्च तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपाः, भगवतोऽननुमतत्वात्, अपिच-ये तृतीया वादिनः सदैव रात्रिं द्वादशमुहूर्त्त प्रमाणामिच्छन्ति तेषां प्रत्यक्षविरोधः, प्रत्यक्षत एवं हीनाधिकरूपाया रात्रेरुपलभ्यमानत्वात् । सम्मति स्वमतं भगवानुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता जंबुद्दीवे दीवे' इत्यादि, 'ता' इति पूर्ववत् जम्बूद्वीपे २ सूर्यो यथायोगं मण्डलपरिभ्रम्या भ्रमन्तौ मेरोरुदकप्राच्यां-उत्तरपूर्वस्यां दिशि उद्गच्छतः, तत्र चोद्गत्य प्राग्दक्षिणस्यां - दक्षिणपूर्वस्यामागच्छतः, ततो भरतादिक्षेत्रापेक्षया प्राग्दक्षिणस्यां दक्षिणपूर्वस्यामुद्गत्य दक्षिणापायां-दक्षिणा परस्यामागच्छतस्तत्रापि च दक्षिणापरस्याम पर विदेहक्षेत्रापेक्षया उद्गस्यापागुदीच्यां अपरोत्तरस्यामागच्छतः, तत्रापि चापरोत्तरस्यामैरावतादिक्षेत्रापेक्षया उद्गस्य उदक्प्राच्यां - उत्तरपूर्वस्यामागच्छतः, एवं तावत्सामान्यतो द्वयोरपि सूर्ययोरुदयविधिरुपदर्शितो, विशेषतः पुनरयं यदैकः सूर्यः पूर्वदक्षिणस्यामुद्गच्छति तदा अपरोऽपरोत्तरस्यां दिशि समुद्गच्छति, दक्षिणपूर्वोतश्च सूर्यो भरतादीनि क्षेत्राणि मेरुदक्षिणदिग्वसति मण्डलभ्रम्या
४
Eucation Internation
For Pale Onl
~ 186~
८ प्राभृते उदयसंस्थितिः
सू २९
॥ ८८ ॥
waryru