________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [८], -------------------- प्राभृतप्राभृत -], ------------- ---- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
८प्राभूते उदयसंस्थितिः सू २९
सूर्यप्रज्ञ-18 मपञ्चच्छिमेणं राई भवति, ता जया णं जंबुद्दीये २ मंदरस्स पञ्चयस्स पुरथिमे णं दिवसे भवति तदाणं पञ्चच्छिप्तिवृत्तिः मेणवि दिवसे भवति, जया णं पचत्थिमे गं दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पचयस्स उत्तरदाहि-I (मल.)
णे णं राई भवति, ता जया णं दाहिणद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तया णं उत्तरद्धे उकोसए ॥८५॥
अट्ठारसमुहुत्ते दिवसे भवति, जदा उत्तरद्धे० तदा णं जंबुद्दीवे २ मंदरस्स पवयस्स पुरस्थिमे णं जहपिणया दुवालसमुहुत्ता राई भवति,ता जयाणं जबुद्दीवे २ मन्दरस्स पवतस्स पुरकिछमे णंउकोसए अट्ठारसमुहत्ते दिवसे भवति तताणं पञ्चत्यिमेणषि उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जता णं पचत्थिमे णं उफोसए अट्ठारसमुहुत्ते |दिवसे भवति तता णं जंबुद्दीवे २ मंदरस्स पचयस्स उत्तरदाहिणे गं जहणिया दुवालसमुहुत्ता राई भवति, एवं एएणं गमेणं णेतच, अट्ठारसमुहुत्ताणतरे दिवसे सातिरेगदुवालसमुहत्ता राई भवति, सत्तरसमुहुत्ते दिवसे तेरसमुहसा राई, सत्तरसमुहसाणंतरे दिवसे भवति सातिरेगतेरसमुहत्ता राई भवति, सोलसमुहुत्ते दिवसे भवति चोइसमुहुत्ता राई, भवति, सोलसमुहुत्ताणतरे दिवसे भवति सातिरेगचोदसमुहत्ता राई भवति, पपणरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई, पण्णरसमुहुत्ताणतरे दिवसे सातिरेगपण्णरसमुदुत्ता राई भवइ, चउद्दसमुहुत्ते दिवसे सोल समुहुत्ता राई, चोहसमुहुत्ताणतरे दिवसे सातिरेगसोलसमुहुत्ता राई, तेरसमुहुते दिवसे सत्तरसमुहसा राई, तेरसमुहुत्ताणंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, जहणए| |दुवालसमुहुरते दिवसे भवति उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, एवं भणितवं, ता जया णं जंबुद्दीवे २
अनुक्रम
[३९]
॥५॥
4555
~180