________________
आगम
(१६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम [३७]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
मूलं [२७]
प्राभृत [ ६ ], ------ ----- प्राभृतप्राभृत [-], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
१८२ ॥
सूर्यप्रज्ञ- ॐ तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकेन रात्रिन्दिवेन सर्वाभ्यन्तरमण्डलगतेन प्रथमक्षणादूर्ध्वं शनैः शनैः (०) ४ कलामात्रकलामात्र हा पन्नाहोरात्रपर्यन्ते एकं भागमोजसः - प्रकाशस्य दिवसक्षेत्रगतस्य निर्वेध - हापयित्वा तमेव चैकं * भागं रजनिक्षेत्रस्याभिवर्द्धयित्वा चारं चरति, कियत्प्रमाणं पुनर्भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा रजनिक्षेत्रस्य वर्द्धथिवा १, तत आह- मण्डलमष्टादशभिखिशः - त्रिंशदधिकैः शतैरिछत्त्वा किमुक्तं भवति ? -द्वितीयं मण्डलमष्टादशभिस्त्रिंशदधिकैर्भागंश तैर्विभज्य तत्सत्कमेकं भागमिति, कस्मात्पुनर्मण्डलस्याष्टादश शतानि त्रिंशदधिकानि भागानां परिकल्प्यन्ते १, उच्यते, इह एकैकं मण्डलं द्वाभ्यां सूर्याभ्यां एकेनाहोरात्रेण भ्रम्या पूर्यते, अहोरात्रश्च त्रिंशन्मुहूर्त्त प्रमाणः, प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोः पष्टिर्मुहर्त्ताः, ततो मण्डलं प्रथमतः षष्ठ्या भागैर्विभज्यते, निष्क्रामन्तौ च सूर्यो प्रत्यहोरात्रं प्रत्येकं द्वौ द्वौ मुहत्कषष्टिभागी हापयतः प्रविशन्तौ चाभिवर्द्धयतः, यो च द्वौ मुहर्त्तकपष्टिभागौ तौ समुदितावेकः सार्द्धत्रिंशत्तमो भागः, ततः षष्टिरपि भागाः सार्द्धया त्रिंशता गुण्यन्ते, जातान्यष्टादश शतानि त्रिंशताऽधिकानि च भागानां एवं निष्क्रामन् सूर्यः प्रतिमण्डलं त्रिंशदधिकाष्टादशशतसङ्ख्यानां भागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयन् रजनिक्षेत्रस्याभिवर्द्धयन् ' तावद्वक्तव्यः यावत्सर्वचाये मण्डले व्यशीत्यधिकं भागशतं दिवसक्षेत्रगतस्य प्रकाशस्य हापयिता रजनिक्षेत्रस्य चाभिवर्द्धयिता भवति, व्यशीत्यधिकं च भागशतमष्टादशशतानां त्रिंशदधिकानां दशमो भागः, ततः 'सर्वाभ्यन्तरान्मण्डलात् सर्वषाह्ये मण्डले जम्बूद्वीपचक्रवाल दशभाग खुय्यति रजनिक्षेत्रस्याभिवर्द्धते' इति यत्प्रागभिहितं तदपि समीचीनं जातमिति, एवमभ्यन्तरं प्रविशन्
Education International
For Parts Only
~ 174~
६ ओज:
स्थितिप्राभृते
सू २७
॥ ८२ ॥
www.ra