________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [६], -------------------- प्राभृतप्राभृत -1, ------------ ----- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७]
4
%
सूर्यप्रज्ञ- अट्ठासमुहत्ता राई भवति चाहिं एगहिभागमुहुत्तेहिं ऊणा दुवालसमुहत्ते दिवसे भवति चाहिं एमद्विभा-1 सिवृत्तिः गमुहुत्तेहिं अधिए, एवं खलु एतेणुगएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संक-23 | स्थिति(मल०)
ममाणे २ एगमेगेणं राइदिएणं एगमेगेणं भागं ओयाए रयणिखेत्तस्स णिब्वुहेमाणे २ दिवसखेत्तस्स अभिवड्डेमाणे प्राभृते
२ सम्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सववाहिरातो मंडलातो सधभंतरं मंडल Bउवसंकमित्ता चार चरति तता णं सबबाहिरं मंडलं पणिधाय एगणं तेसीतेणं राइंदियसएण एग तेसीत|
भागसतं ओयाए रयणिखित्तस्स णिवुहेत्ता दिवसखेत्तस्स अभिवढेत्ता चारं चरति, मंडलं अट्ठारसतीसेहि सएहिं छेत्ता, तता णं उत्समकहपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुष्टुत्ता राई। भवति, एस णं दोचे छम्मासे एस णं दोचस्स छम्मासस्स पजवसाणे, एस णं आदिचे संवच्छरे, एस णं| आदिचस्स संवच्छरस्स पचवसाणे (सूत्रं २७) ॥ छई पाहुडं समत्तं ॥
'ता कहं ते ओयसंठिई इत्यादि, ता इति पूर्ववत् , कधं?-केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजस:-प्रकाशस्य संस्थिति:-अवस्थानमाख्याता इति वदेत्, एवमुक्ते भगवानेतद्विषये यावत्यः प्रतिपत्तयः सम्भवन्ति तावतीः कथयति-तत्थे'त्यादि, तत्र-ओजःसंस्थिती विषये खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ता, तद्यथा-तत्र-तेषां पश्चविंशते परतीथिकानां मध्ये एके वादिन एवमाहुः, 'ता'इति पूर्ववत्, अनुसमयमेव-प्रतिक्षणमेव सूर्यस्य ओजोऽन्यदुत्पद्यते अन्यदपैति, किमुक्तं भवति -प्रतिक्षणं सूर्यस्य ओजः प्राक्तनभिन्नप्रमाणं विनश्यति, अन्य
अनुक्रम [३७]
9525%
~170~