________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [४], -------------------- प्राभृतप्राभृत ------------- ----- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञतिवृत्तिः (मल.) ॥७६ ॥
सुत्रांक
[२५]]
दीप
त्रिषष्टे-त्रिषष्ट्यधिके एकविंशतिं च पष्टिभागान योजनस्य । ४७२६३३ ॥ इति श्रीमलयगिरिविरचितायां चतुर्थः५प्राभूतेप्राभृतं समाप्तम् ॥
लश्याप्रति
हतिः सू२६ तदेवमुक्तं चतुर्थं प्राभृत, सम्पति पञ्चममारभ्यते-तस्य चायमाधिकारः 'कस्मिन् लेश्या प्रतिहते ति, ततस्तद्विषयं ४ प्रश्नसूत्रमाह
ता कस्सि णं सरियस्स लेस्सा पडिहताति वदेजा, तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमासु ता मंदरंसिणं पञ्चतंसि सूरियस्स लेस्सा पडिहता आहिताति बदेजा, एगे एवमाहंसु१४ एगे पुण एवमाहंसु ता मेऊसि णं पवतंसि सूरियस्स लेस्सा पडिहता आहितातिवदेजा, एगे एवमाहंसु २ एवं एतेणं अभिलावेणं भाणियर, ता मणोरमंसि णं पवयंसि, ता सुदंसणंसि णं पवयंसि, ता सर्यपभंसि णं पवतंसि ता गिरिरायंसि णं पचतंसि ता रतणुच्चयंसिणं पचतंसि ता सिलुच्चयंसिणं पवयंसि ता लोअममंसि
पवर्तसि ता लोयणार्भिसि णं पचतंसिता अच्छंसिणं पञ्चतंसि तासूरियावत्तंसि णं पचतंसि सूरियाचरणसि गं पचतंसि ता उत्तमंसि णं पवयंसि ता दिसादिस्सिणं पचतंसि ता अवतंसंसि णं पचतंसि ता धरणिखीलंसि णं पचयंसि ता धरणिसिंगंसिणं पञ्चर्यसि ता पचतिदंसि णं पचतंसि ता पचयरायसि णं पञ्चयंसि सूरियस्स लेसा पडिहता आहिताति चदेजा, एगे एवमाहंसु । वयं पुण एवं बदामो-ता मंदरेवि पवुचति
अनुक्रम
[३५]
।। ७६॥
अत्र चतुर्थं प्राभृतं परिसमाप्तं
अथ पञ्चमं प्राभतं आरभ्यते
~162~