________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [४], -------------------- प्राभृतप्राभृत -], ------------- ----- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२५]
भागस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाहेसु हम्मियतलसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु'१५ 'वालग्गपोत्तियासंठिय'त्ति वालाप्रपोतिकाशब्दो देशीशब्दत्वादाकाशतडागमध्ये व्यवस्थितं क्रीडास्थानं लघुप्रासादमाह तस्या इव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन अभिधानीया, तद्यथा-'एगे पुण एवमाईसुवालग्गपोत्तिया संठिया चंदिमसूरियसंठिई पण्णचा, एगे एवमासु'१६॥ तदेवमुक्ताः परतीपिकानां प्रतिपत्तयः, एतासां च मध्ये या प्रतिपत्तिः समीचीना तामुपदर्शयति-तत्थे त्यादि, तत्र-तेषां पोडशानां परतीधिकानां मध्ये ये ते वादिन एवमाहुः-समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता इति, एतेन नयेन नेतन्यएतेनाभिप्रायेणास्मन्मतेऽपि चन्द्रसूर्यसंस्थितिरवधार्येति भावः, तथाहि-इह सर्वेऽपि कालविशेषाः सुषमसुषमावयो युगमूलाः, युगस्य चादौ श्रावणे मासि बहुलपक्षप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि वर्तते तद्विती-14 यस्त्वपरोत्तरस्यां चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्तते द्वितीय उत्तरपूर्वस्यामत एतेषु युगस्यादौ चन्द्रसूर्याः समचतुरस्रसंस्थिता वर्तन्ते, यत्त्वत्र मण्डल कृतं वैषम्यं यथा सूर्यो सर्वाभ्यन्तरमण्डले वचैते चन्द्रमसौ सर्वबाझे इति तदल्पमितिकृत्वा न विवक्ष्यते, तदेवं यतः सकल कालविशेषाणां सुषमासुषमादिरूपाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थिताः सूर्यचन्द्रमसो भवन्ति ततस्तेषां संस्थितिः समचतुरस्रसंस्थानेनोपवर्णिता, अन्यथा वा यथासम्प्रदाय समचतुरनसंस्थितिः परिभावनीयेति, 'नो चेव णं इयरेहिंति नो चेव-नैव इतरैः-शेषैर्नयैश्चन्द्रसूर्यसंस्थितिख़तम्या, तेषां मिथ्यारूपत्वात् , तदेवमुक्ता चन्द्रसूर्यसंस्थितिः । सम्प्रति तापक्षेत्रसंस्थितिमभिधातुकामः प्रथमतस्तद्विषयं प्रश्नसू
KERASNA
श्रीप
अनुक्रम
[३५]
SAREauratonintamarana
~149~