________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [४], -------------------- प्राभृतप्राभृत -1, ------------ ---- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२५]
355131513545%
श्रीप
॥अथ चतुर्थं प्राभृतम् ॥ तदेवमुक्त तृतीयं प्राभृतं, सम्प्रति चतुर्थमारभ्यते, तस्य चायमर्थाधिकारः कथं वेततायाः संस्थितिराख्याते'ति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते सेआते संठिईया आहितातिवदेजा, तत्थ खलु इमा दुविहा संठिती पं०, तं-चंदिमसूरियसंठिती य१तावक्खेत्तसंठिती य २, ता कहं ते चंदिमसूरियासंठिती आहितातिवदेजा, तत्थ खलु इमातो सोलस पडिवत्तीओ पपणत्ताओ, तत्धेगे एवमाहंसु-ता समचउरससंठिता चंदिमसूरियासंठिती एगे एवमाहंसु १, एगे पुण एवमासु, ता विसमचउरंससंठिता चंदिमसूरियसंठिती पं० २, एवं समचउक्कोणसंठिता ३ ता विसमचउकोणसंठिया ४ समचक्कवालसंठिता ५ विसमचकवाल संठिता ६ चकचकवालसंठिता पं० एगे एवमाहंसु७, एगे पुण एवमासु ता छत्तागारसंठिता चंदिमसूरियसंठिता पं०८ गेहसंठिता ९गेहावणसंठिता १० पासादसंठिता ११ गोपुरसंठिया १२ पेच्छाघरसंठिता १३ वलभीसंठिता १४ हम्मियतलसंठिता १५ वालग्गपोतियासंठिता १६ चंदिमसूरियसंठिती पं०, तत्थ जे ते एवमाहंसु ता समचउरंससंठिता चंदिमसूरियसंठिती पं०, एतेणं गएणं तवं णो चेवणं इतरेहिं । ता कहं ते तावक्वेत्तसंठिती आहिताति वदेजा, तत्थ खलु इमाओ सोलस पडिवत्तीओ पन्नत्ताओ, तत्थ णं एगे एवमाहंसुता गेहसंठिता तावखित्तसंठिती पं०, एवं जाब वालग्गपोतियासंठिता तावक्खेत्तसंठिती, एगे एवमासु ता जस्सं
437454554***********
अनुक्रम
[३५]
अथ चतुर्थं प्राभृतं आरभ्यते
~143~