________________
आगम
(१६)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम
[३४]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
मूलं [२४]
प्राभृत [ ३ ], ------ ----- प्राभृतप्राभृत [-1, पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ ६५ ॥
सूर्यप्रज्ञ कथं प्रकाशयत इति परप्रश्नाव काशमाशय एतदेव विभागत आह-'एगोडवी' त्यादि, एकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्य शिवृत्तिः २) एकं पश्चचक्रवालभागं पञ्चमं चक्रवालभागं व्यर्द्धमिति - द्वितीयमर्द्ध यस्य स व्यर्द्ध:, पूरणार्थी वृत्तावन्तर्भूतो यथा ( मल०) तृतीयो भागस्त्रिभाग इत्यत्र, तं, अयं च भावार्थ:- एकं पञ्चमं चक्रवालभागं द्वितीयस्य पञ्चमस्य चक्रवालभागस्यार्द्धेन * सहितं प्रकाशयति, तथा एकोऽपि - अपरोऽपि द्वितीयोऽपीत्यर्थः, एकं पञ्चमं चक्रवालभागं व्यर्द्ध प्रकाशयतीत्युभयप्रका - शितभागमीलने परिपूर्ण भागत्रयं प्रकाश्यं भवति, इयमत्र भावना - जम्बूद्वीपगतं प्रकाश्यं चक्रवालं पष्ट्यधिकषत्रिंशच्छत भागं कल्प्यते ३६६०, तस्य पञ्चमो भागो द्वात्रिंशदधिकसप्तशतप्रमाणः ७३२, सार्द्धः सन् अष्टानवत्यधिकसहस्र भागमा नः १०९८, ततः सर्वाभ्यन्तरमण्डले वर्त्तमान एकोऽपि सूर्यः षष्यधिकषट्त्रिंशच्छतसङ्ख्यानां भागानामष्टानवत्यधिकं सहस्रं प्रकाशयति, द्वितीयोऽप्यष्टानवत्यधिकं सहस्रं, उभयमीलने एकविंशतिः शतानि षण्णवत्यधिकानि २१९६ प्रकाश्यमानानि लभ्यन्ते, तदा च द्वौ पञ्चचक्रवालभागौ रात्रिः, तद्यथा एकतोऽपि पञ्चमो भागो द्वात्रिंशदधिकसप्तशत भागुसङ्ख्य रात्रिरपरतोऽपि एकः पञ्चमभागो द्वात्रिंशदधिकसप्तशतभागसङ्ख्यो रात्रिः, उभयमीलने चतुर्दश शतानि चतुःषष्ट्यधिकानि १४६४ षष्यधिकषटूत्रिंशच्छत भागानां रात्रिः सर्वभागमीलने षट्त्रिंशच्छतानि षष्ट्यधिकानि भवन्ति, सम्प्रति तत्र दिवसरात्रिप्रमाणमाह-'तया ण'मित्यादि, तदा-अभ्यन्तरमण्डलचारकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्ष प्राप्तः उत्कृष्टोऽष्टादशमुहर्त्ता दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रिः, ततो द्वितीयेऽहोरात्रे द्वितीये मण्डले वर्त्तमान एकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्यैकं पञ्चमं चक्रवालभागं सार्द्धं षष्ट्यधिकषटूत्रिंशच्छ
Education Internation
For Parts Only
~ 140~
३ प्राभृतम्
॥ ६५ ॥