________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३३]
----- प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञसिवृत्तिः ( मल०)
॥ ६२ ॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
भवति द्वात्रिंशत्सहस्राणि पडशीत्यधिकानि योजनानामष्टापञ्चाशच पष्टिभागा योजनस्य एकस्य च पष्टिभागस्य सत्का एकादशैकषष्टिभागाः २२०८६ । है । है, एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा पटूत्रिंशद् द्व्यशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्य मण्डलस्य व्यशीत्यधिकशततमत्वात्, ततो जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ६५५२, तेषामेकषष्ट्या भागे हुते लब्धं सप्तोत्तरं शतं षष्टिभागानां शेषं पञ्चविंशतिः १०५ । एतत्पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः ८५ ।। इत्येवंरूपात् ध्रुवराशेः शोध्यते, जातानि पश्चात् त्र्यशीतियोंजनानि द्वाविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः इह पत्रिंशत् २ एकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते एतच्च प्रागेवोकं तच कलान्यूनत्वं प्रतिमण्डलं भवत् यदा व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकपष्टिभागा लभ्यन्ते, ततस्ते भूयः प्रक्षिप्यन्ते, ततो जातमिदं - व्यशीतियोंजनानि त्रयोविंशतिः पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्का द्विचत्वारिंशदेकपष्टिभागाः ८३ है । एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिकं योजनानां सप्तपञ्चाशत्षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः ४७१७९ ।। इत्येवंरूपं सहितं क्रियते, ततो यथोक्तं सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य ४७२६३ । २ एवं दृष्टिपथप्राप्ततायां कतिपयेषु मण्डलेषु
Education International
For Parks Use One
~ 134~
२ प्राभूते
३ प्राभूत प्राभृर्त
॥ ६२ ॥
waryr