________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], ------------ ----- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यमज्ञ- हीना पूर्वमण्डलगता दृष्टिपथप्राप्तता-तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता द्रष्टव्या, अथ त्र्यशीतियोजनानीत्यादि- २ प्राभृते प्तिवृत्तिः कस्य भुवराशेः कथमुत्पत्तिः!, उच्यते, इह सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि द्वे शते प्राभूत(मल.)
विषयधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य ४७२६३३०, एतच्च नवमुहूर्तगम्यं, तत एकस्मिन् मुहूर्तेकषष्टि-II प्राभृतं ०५८॥
भागे किमागच्छतीति चिन्तायां नव मुहर्ता एकषष्टया गुण्यन्ते, जातानि पञ्च शतान्येकोनपश्चाशदधिकानि ५४९, तैर्भागो || हियते, लब्धा षडशीतियोजनानि पञ्च पष्टिभागा योजनस्य एकस्य च षष्टिभागस्य एकपष्टिवा छिन्नस्य सत्काश्चतुर्विंशति
र्भागाः ८६ पूर्वस्मात् २ च मण्डलादनन्तरानन्तरे मण्डले परिरयपरिमाणचिन्तायामष्टादश २ योजनानि व्यवहा| रतः परिपूणोंनि वर्द्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहर्त्तगतिपरिमाणादनन्तरानन्तरे मण्डले मुहत्तंगतिपरिमाणचिन्तायां मितिमुहूर्त्तमष्टादशाष्टादश पष्टिभागा योजनस्य प्रवर्द्धमाना द्रष्टव्याः, प्रतिमुहूर्ते कषष्टिभार्ग चाष्टादश एकस्य षष्टिभागस्य
सत्का एकषष्टिभागाः, सर्वाभ्यन्तरानन्तरे च द्वितीये मण्डले सूर्यो दृष्टिपथप्राप्तो भवति नवभिर्मुहू कषष्टिभागनोनर्याचन्मार्च क्षेत्र व्याप्यते तावति स्थितस्ततो नव मुहूर्ता एकपट्या गुण्यन्ते, गुणयित्वा च तेभ्य एक रूपमपनीयते,
जातानि पञ्च शतानि अष्टाचत्वारिंशदधिकानि ५४८, तैरष्टादश गुण्यन्ते, जातान्यष्टानवतिः शतानि चतुःषष्टिसहितानि A९८६४, तेपो षष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धमेकषष्ट्याधिक शतं षष्टिभागानां त्रिचत्वारिंशदेकषष्टिभागस्य ।
सत्का एकषष्टिभागाः , तत्र विंशत्यधिकेन षष्टिभागशतेन द्वे योजने लब्धे पश्चादेकचत्वारिंशत्पष्टिभागा अबति-13 छन्ते, एतच्च द्वे योजने एकचत्वारिंशषष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्कात्रिचत्वारिंशदेव ष्टिभागा इत्येवं
अनुक्रम [३३]
55ॐॐॐॐ
EARS
nimlainturary.orm
~126~