________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], ------------ ----- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[२३]
ॐॐॐॐॐॐॐॐ
दीप
४ा एवं विधवस्तुतत्त्वव्यवस्थायां को हेतुः -का उपपत्तिरिति वदेत, एवं स्वशिष्येण प्रश्ने कृते सति ते एवमाहः 'ता|
अयपण'मित्यादि, अत्र जम्बूद्वीपवाक्यं पूर्ववत् स्वयं परिपूर्ण पठनीयं व्याख्यानीयं च, 'जया 'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चारं चरति तदा दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्-'तया णं उत्तमकहपत्ते उकोसए अहारसमुहुत्ते दिवसे भवइ जहनिया दुवालसमुहुत्ता राई भवइ,' 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वा-४ भ्यन्तरमण्डलगतेऽष्टादशमुहर्तप्रमाणदिवसे तापक्षेत्रं प्रज्ञप्तं एकनवतियोजनसहस्राणि ९१०००, तानि चैवमुपपद्यन्ते-15
उद्गमनमुहूर्तेऽस्तमयमुहर्ने च प्रत्येक घटू योजनसहस्राणि गच्छतीत्युभयमीलने द्वादश योजनसहस्राणि १२०००, सर्वाकाभ्यन्तरं मुहूर्त्तमात्रगम्यं तापक्षेत्र मुक्त्वा शेषे मध्यमे तापक्षेत्रे पञ्चदशमुहूर्तप्रमाणे पञ्च पञ्च योजनसहस्राणि गच्छतीति |
पञ्चानां योजनसहस्राणां पञ्चदशभिर्गुणने पश्चसप्ततियोजनसहस्राणि ७५०००, सर्वाभ्यन्तरे तु मुहूर्तमात्रगम्ये तापक्षेत्रे | चत्वारि योजनसहस्राणि ४००० गच्छतीति सर्वमीलने एकनवतियोजनसहस्राणि ९१००० भवन्ति, न चैतान्यन्यथा घटन्ते, तथा 'ता जया ण'मित्यादि, तत्र यदा सर्वबाह्य मण्डलमुपसङ्कम्य सूर्यश्चारं चरति तदा रात्रिंदिवं-रात्रिंदिवपरि-18 माणं तथैव-आगिव वेदितव्यं, तचैवम्-'तया णं उत्तमकडपत्ता उक्कोसिया अवारसमुहत्ता राई भवइ, जहाए दुवालस-16 मुहुत्ते दिवसे भवई' इति, 'तसि च णमित्यादि, तस्मिंश्च सर्ववाह्यमण्डलगते द्वादशमुहूर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्त, एकपष्टियोजनसहस्राणि ११०००, तानि चैवं घटा प्राश्चन्ति-उद्गमनमुहूर्ते अस्तमयमुहूर्ते च प्रत्येक पट् षट् योजनसहस्राणि गच्छन्ति, तत उभयमीलने द्वादश योजनसहस्राणि भवन्ति १२०००, सर्वाभ्यन्तरं मुहर्त्तमात्रगम्यं तापक्षेत्र
अनुक्रम [३३]
RESERECTR
~119~