________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३३]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
----- प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञसिवृत्तिः ( मल० ) *
तदेवमुक्तं द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं सम्प्रति तृतीयमुच्यते तस्य चायमर्थाधिकारः, यथा 'मण्डले २ प्रतिमुहूर्त गतिर्वक्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता केवति ते तं सूरिए एगमेगेणं मुहुत्तेणं गच्छति आहिताति वदेज्जा ?, तत्थ खलु इमातो चत्तारि पडिवत्तीओ पण्णत्ताओ, तस्थ एगे एवमाहंसु-ताछ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेण गच्छति, ॥ ५० ॥ ४एगे एवमाहंसु १, एगे पुण एवमाहंस-ता पंच पंच जोयणसहस्साई सुरिए एगमेगेणं मुहतेणं गच्छति एगे
एवमाहंसु २, एगे पुण एवमाहंसु-ता चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु ता छवि पंचवि चत्तारिवि जोयणसहस्साई सृरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंस ४, तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुतेणं गच्छति ते एवमाहंसु-जता णं सूरिए सबभंतरं मंडल उवसंकमित्ता चरति तथा णं उत्तमकट्टपत्ते उक्कोसे अट्ठारसमुहुसे दिवसे भवति, जहणिया दुबालसमुहसा राई भवति, तेसिं च णं दिवसंसि एवं जोपणसतसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते पण्णसे, ता जया णं सूरिए सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमक पत्ता उशोसिया अट्ठार समुहन्ता राई भवति, जहण्णए दुबालसमुत्ते दिवसे भवति, तेर्सि चणं दिवसंसि बावन्तरि जोयणसहस्साइं तावक्खेते पण्णत्ते, तथा णं छछ जोपणसहस्साइं सूस्पि एन मेगेणं मुटुसेणं गच्छति, तत्थ जे ते एवमाहंसु ता पंच पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुसेणं गच्छति,
For Paren
अथ द्वितिये प्राभृते प्राभृतप्राभृतं ३ आरभ्यते
~110~
२ प्राभृते
३ प्राभृतमाभृतं
॥ ५० ॥