________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [१], ------------ ----- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञ-
मिसत्तिः
प्रत
सुत्राक
॥४॥
[२१]
भारतसूयौं पूर्वपश्चिमभागौ तिर्यक् कृत्वा यो भारतः सूर्यः स उत्तरपश्चिममण्डल चतुर्भागे उदयमासादयति, यश्चैरावतः४२प्राभृते स दक्षिणपौरस्त्ये मण्डलचतुर्भागे इति, एतदेवोपदर्शयन्नुपसंहारमाह-ते ण' इत्यादि, तौ भारतैरावतौ सूर्यो प्रथमतो प्राभूत यथाक्रममिमौ दक्षिणोत्तरी जम्बूद्वीपभागौ ततो यथायोग पूर्वपश्चिमी जम्बूद्वीपभागौ, भारतः पश्चिमभागमैरावसः पूर्व- प्राभूत भागमित्यर्थः, तिर्यक् कृत्वा जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया च जीवया प्रत्यञ्चया दवरिकया इत्यर्थः, चतुर्भिर्विभग्य यथायोगं दक्षिणपौरस्त्ये उत्तरपश्चिमे वा मण्डलचतुर्भागे अस्या रसप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्वमष्टी योजनशतान्युत्प्लुत्य अत्रास्मिन्नवकाशे प्रातद्वौं सूर्यावाकाशे उत्तिष्ठतः-उद्गच्छतः, य उत्तरभागं पूर्वस्मिन्नहोरात्रे प्रकाशितवान् स दक्षिणपौरस्त्ये मण्डल चतुर्भागे उद्गच्छति, यस्तु दक्षिण भार्ग प्रकाशयति स्म स उत्तरपश्चिमे मण्डल चतुर्भागे, एवं सकलकालं जगत्स्थितिः परिभावनीया । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां द्वितीयस्य प्राभूतस्य प्रथमं | माभृतप्राभृतं समाप्तम् ॥
दीप
+
अनुक्रम
SEARCE
[३१]
॥४
तदेवमुक्तं द्वितीयस्य प्राभृतस्य प्रथम प्राभृतप्राभूत, सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारी यथाशा ४'मण्डलान्तरे सङ्क्रमणं वक्तव्य'मिति ततस्तद्विषयं प्रश्नसूत्रमाह&ा ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहिताति वदेजा , तत्थ खलु इमातो दुवे
अत्र द्वितिये प्राभृते प्राभृतप्राभृतं- १ परिसमाप्तं
अथ द्वितिये प्राभृते प्राभृतप्राभृतं- २ आरभ्यते
~106~