________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [१], ------------ ----- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२१]
दीप
जंचुरीवभागाई तिरियं करेंति २सा पुरथिमपचत्थिमाई जंबुद्दीवभागाई तामेव रातो, ते णं इमाई पुर-14 छिमपञ्चत्थिमाई जंबुरीवभागाइं तिरियं करेंति २त्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव रातो, ते णं| इमाई दाहिणुत्तराई पुरच्छिमपचत्थिमाणि य जंबुद्दीवभागाई तिरियं करेति २सा जंबुद्दीवस्स २ पाईणपडियायतओदीणदाहिणाययाए जीवाए मंडलं चउबीसेणं सतेणं छेसा दाहिणपुरच्छिमिल्लंसि उत्तरपच्चथिमिल्लसि य चउभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो भट्ट जोयमाणसयाई उहं पप्पइत्ता, एस्थ णं पादो दुवे सूरिया आगासंसि उत्तिट्ठति (सूत्रं २१)॥ पितीयस्स परमं ॥१॥
'ता कहं तेरिफछगई'इत्यादि, अस्त्यन्यदपि प्रभूतं प्रष्टयं परं एतावदेव तावत्पृच्छामि कथं 'ते' त्वया भगवन् ! सूर्यस्य तिर्यग्गतिः-तिर्यकपरिभ्रमणमाख्याता इति वदेत्, एवमुक्के भगवान् एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनार्थ प्रथमतस्ता एव प्रतिपत्तीरुपन्यस्यति-तस्थ खलु'इत्यादि, तब-तस्यां सूर्यस्य तिर्यग्गती-तिर्यग्गतिविषये खविमा-वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एवं क्रमेणाह-तत्थेगे'इत्यादि, तत्र-तेपामष्टानां परतीथिकानां मध्ये एके परतीर्थिका एचमाहुः, 'ता' इति पूर्ववत् पौरस्त्याल्लोकान्तादूर्वमिति गम्यते, पूर्वस्यां दिशीति भावार्थः, प्राता-प्रभातसमये मरीचिः-मरीचिसङ्घातः किरणसवात इत्यर्थः, आकाशे उत्तिष्ठति-उत्पयते, एतेन एतदुक्तं भवति-नैतद्विमानं नापि रथो नापि कोऽपि देवतारूपः सूर्यः किन्तु किरणसात एवैष वर्तुलगोलाकारो लोकानुभावात्प्रतिदिवसं पूर्वस्यां दिशि प्रातराकाशे समुत्पद्यते, यतः सर्वत्र प्रकाशः प्रसरमधिरोहति, स इत्थंभूतो
अनुक्रम [३१]
~101~