SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], ------------- दारं [-], -------------- मूलं [२८८-२८९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५Jउपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८८-२८९] ॥४५४॥ गाथा प्रज्ञापना- पति वचनप्रामाण्यात् , अन्यत्र-यस्मिन् समये सकलकर्मविनिर्मुक्तखरूपो जीवः सम्पद्यते तस्मिन् समये ज्ञानोप-18 पजाना२३कर्मप्रयोगोपयुक्त एव न दर्शनोपयुक्तो, दर्शनोपयोगस्य द्वितीयसमये भावात् , ततो ज्ञानं प्रधानं, तदावारकं च ज्ञानावर-|| यवृत्ती. | कृतिपदे. शणीयं कर्म ततस्तत्प्रथममुक्तं, ततस्तदनन्तरं दर्शनावरणीयं ज्ञानोपयोगाच्युतस्य दर्शनोपयोगेऽवस्थानात् , एते च ज्ञान-18| दर्शनावरणीये खविपाकमुपदर्शयतो यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः, तथाहि- न्धश्च सू. ज्ञानावरणमुपचयोत्कर्षमधिरूढं विषाकतोऽनुभवन् सूक्ष्म २ तरवस्तुविचारासमर्थमात्मानं जानानः खिद्यते भूरि- २८८-२८२ लोकः, ज्ञानावरणकर्मक्षयोपशमपाटयोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञया भिन्दानो बहुजनातिशायिनमा-N त्मानं पश्यन् सुखं वेदयते, तथाऽतिनिविडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखमद्धतं, दनाचरणक-1 मक्षयोपशमपटिष्टतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद् वस्तूनि पश्यन् वेदयते प्रमोदम्, तत एतदथेप्रतिपत्त्यर्थे । दर्शनावरणीयानन्तरं वेदनीयग्रहणं, वेदनीयं च सुखदुःखे जनयत्सभीष्टानभीष्टविषयसम्बन्धात् ,अभीष्टानभीष्टविषयस-11 सम्बन्धे चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयहेतुकौतत एतदर्थप्रतिपत्त्यर्थ वेदनीयानन्तरं मोहनीयग्रहणं, मोह-18 नीयमूढाथ जन्तयो बहारम्भपरिग्रहाद्यासक्ता नरकाद्यायुष्कमावनन्ति ततो मोहनीयानन्तरमायुष्कग्रहणं, नरका- ४५४॥ द्यायुष्कोदये चावश्यं नरकगत्यादीनि नामान्युदयमायान्ति तत आयुष्कानन्तरं नामग्रहणं, नामकर्मादये च निय-1॥ मादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणं, गोत्रोदये. चोचःकुलोत्पन्नस्य दीप अनुक्रम [५३४-५३६]] ~15
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy