________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६१]
दीप अनुक्रम [३७५]
यदुत अवधारणीय भाषेति, एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति'अह मण्णामी इइ ओहारिणी भासा' इति, 'अथ-प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेयु' इह प्रश्ने, काका चास्य सूत्रस्य पाठस्ततोऽयमर्थः-अथ-भगवन्नेवमहं मन्ये एवमहं मननं कुर्या, यथा-अवधारणी भाषेति, द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्चमाह-'अह चिंतेमी ओहारिणी भासा' इति, अथ भगवन् ! एवमहं चिन्तयामि?-एवमहं चिन्तनं कुर्या, यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः, सम्प्रति पृच्छासमयात् यथा पूर्व मननं चिन्तनं वा कृतवानिदानीमपि पृच्छासमये तथैव मननं चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन संवादयितुकामः पृच्छति-'तह मन्नामी इति ओहारिणी भासा तह चिंतेमीति ओहारिणी भासा' इति, 'तथेति समुच्चयनिशावधारणसारश्याशेपु' इह निर्देशे, काका चास्यापि पाठः, ततः प्रभार्थत्वावगतिः, भगवन ! यथा | पूर्व मतवानिदानीमप्यहं तथा मन्ये इति–एवं यदुत अवधारिणी भाषेति, किमुक्तं भवति ?-नेदानीन्तनमननस्य पर्वमननस्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवन्निति, तथा यथा पूर्व भगवन् ! चिन्तितवान इदानी-10॥
मप्यहं तथा चिन्तयामि इति एवं यदुत अवधारणी भाषेति, अस्त्येतदिति ?, एवं गौतमेनाभिप्रायनिवेदने प्रश्ने चि कृते भगवानाह-'हंता गोयमा ! मन्नामी इति ओहारिणी भासा' इति, 'हन्तेति सम्प्रेषणप्रत्यवधारणविवा-18|
देषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच युष्मदर्थेऽपि प्रयुज्यन्ते, ततोऽ
ceptseeeeeee
Seseseseseseracroeserserceloe
~97~