________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१६१]
दीप अनुक्रम [३७५]
प्रज्ञापनासे पूर्ण मते ! मण्णामीति ओहारिणी भासा चिंतेमीति ओहारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंते
११भाषाया: मल- मीति ओधारणी भासा तह मण्णामीति ओधारिणी भासा तह चिंतेमीति ओहारिणी भासा !, हंता गो० मण्यामीति य. वृत्ती. ओधारिणी भासा चिंतेमीति ओधारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधा तह मण्णा
मीति ओधा० तह चिंतेमीति ओधा०, ओहारिणी णं भंते ! भासा किं सच्चा मोसा सच्चामोसा असञ्चामोसा, गो! ॥२४६॥
सिय सचा सिय मोसा सिय सच्चामोसा सिय असचामोसा, से केणडेणं भंते ! एवं पति-ओधारिणी णं भासा सिय संचा सिय मोसा सिय सच्चामोसा सिय असचामोसा?, गो.! आराहिणी सच्चा विराहिणी मोसा आराहणविराहिणी सञ्चामोसा जाणेव आराहणी व विराहिणी गेवाराहणविरहिणी सा असच्चामोसा णाम सा चउत्थी भासा, से तेणटेणं गोषमा! एवं बुचति--ओहारिणी णं भासा सिय सच्चा सिय मोसा सिय सञ्चामोसा सिय असचामोसा (मूत्रं १६१)॥
'से णूणं भंते ! मण्णामि इति ओहारिणी भासा' इत्यादि, सेशब्दो अधशब्दार्थः, स च वाक्योपन्यासे, नून-12 ISI मुपमानावधारणतर्कप्रश्नहेत इहावधारणे, भदन्त ! इत्यामत्रणे, मन्ये-अवबुध्ये इति-एवं, यद्त अवधारणी।
भाषा अवधार्यते-अवगम्यतेऽर्थोऽनयेत्यवधारणी-अवबोधबीजभूता इत्यर्थः, भाष्यते इति भाषा, तद्योग्यतया ॥२४॥ परिणामितनिसृज्यमानद्रव्यसंहतिः, एष पदार्थः, वाक्यार्थः पुनरयं-अथ भदन्त ! एवमहं मन्ये, यदुतावश्यम-1 वधारणी भाषेति, न चैतत् सकृत् अनालोच्यैव मन्ये, किन्तु चिन्तयामि युक्तिद्वारेणापि परिभावयामीति-एवं
भाषाया: विविध-भेदा:
~96~