________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,----------- दारं [-], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१५७-१५८]
गाथा:
प्रज्ञापना
अवत्तबए अ २३ सिय चरिमाई च अचरिमेय अवत्तबयाई च २४ सिय चरिमाई च अचरिमाई च अवचाए य २५ सिय १०चरमाथाः मल- चरिमाई च अचरिमाई च अवत्तबयाई च २६ । संखेजपएसिए असंखेञ्जपएसिए अणंतपएसिए खंधे०, जहेव अट्ठपएसिए
चरमपदे य. वृत्ती. तहेव पत्तेयं भाषिया । परमाणुम्मि य तइओ पढमो तइओ य होति दुपएसे । पढमो तइओ नवमो एकारसमो य तिप
द्विप्रदेशाएसे ॥१॥ पढमो तइओ नवमो दसमो एकारसो य वारसमो । भंगा चउप्पएसे तेवीसहमो य पोद्धवो ॥२।। पढमो सइओ
दीनां चर॥२३४॥ सचमनवदसइकारचारतेरसमो । तेषीसचउबीसो पणवीसइमो य पंचमए ॥३॥ विचउत्थपंचछर्ट पनरस सोलं च सत्तरद्वारं ।
मादितासू. वीसेकयीस बावीसगं च बजे छ₹मि ॥४॥ विचउत्थपंचछर्ट पण्णर सोलं च सत्तरद्वारं । बावीसहमविहगा सत्तपदेसंमि
ला १५८ बंधम्मि ॥५॥ विचजत्य पंचछद्रं पण्णर सोलं च सन्चरहारं । एते वजिय भंगा सेसा सेसेसु खंधेमु ॥ (सूत्रं १५८), 'परमाणुपोग्गलेणं भंते । इत्यादि, अत्र प्रश्नसूत्रे पडूविंशतिर्भङ्गाः, यतस्त्रीणि पदानि चरमाचरमावक्तव्यलक्षणानि | तेषां पैकैकसंयोगे प्रत्येकमेकवचनाखयो भङ्गाः, तद्यथा-चरमोऽचरमोऽवक्तव्यकः, त्रयो बहुवचनेन, तद्यथा-चरमाणि १ अचरमाणि २ अवक्तव्यानि ३, सर्वसत्यया पटू, द्विकसंयोगात्रयः, तद्यथा-चरमाचरमपदयोरका चरमावक्तव्यकपदयोद्वितीयः अचरमावक्तन्यकपदयोस्तृतीयः, एकैकस्मिन् चत्वारो भङ्गाः, तत्र प्रथमे द्विकसंयोग एवं-N॥२३॥
चरमयाचरमश्च, चरमधाचरमाथ, चरमाथाचरमच, चरमाश्चाचरमाथ, स्थापना । एवमेव चतुर्भशी चरमावतव्य-| ॥ पदयोः, प्रबमेवाचरमायकव्यपदयोः, सर्वमायया द्विकसंयोगे द्वादश भङ्गाः, त्रिकसंयोगे एकवचनबहुवचनाभ्यामष्टी,
दीप अनुक्रम [३६४-३७१]
~72~