SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: -,------------- दारं ], -------------- मूलं [२८५-२८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: O प्रत सूत्रांक [२८५-२८७] प्रज्ञापनायाः मलय० वृत्ती. ॥४५॥ दीप अनुक्रम [५३१-५३३] elesesekceemesepsee द्वितीयः, एतौ द्वौ भनावष्टविधवन्धकपदस्पैकवचनेन लब्धौ, एतावेव द्वौ भङ्गो बहुवचनेनेति चत्वारः, एवमेव २२ क्रियाचत्वारो भकाः अष्टविधवन्धकाबन्धकपदाभ्याम् , एवमेव चत्वारः पविधवन्धकाबन्धकपदाभ्यामिति, सर्वसञ्चयापदे विरद्विकसंयोगे द्वादश भनाः, त्रयाणामष्टविधवन्धकषविधवन्धकाबन्धकरूपाणां पदानां संयोगे प्रत्येकमेकवचनवदव- ताना किचनाभ्यामष्टी भङ्गाः, सर्वसङ्कलनया सप्तविंशतिर्भशाः, अत्रापर आह-ननु विरतस्य कथं बन्धो, न हि पिरतिष-18 धहेतुर्भवति, यदि पुनर्विरतिरपि बन्धहेतुः स्यात् ततो निर्मोक्षप्रसङ्गः, उपायाभावात् , उच्यते, न हि विरतिब-18 सू. २८७ न्धहेतुः, किन्तु विरतस्य ये कपाययोगास्ते बन्धकारणं, तथाहि-सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकेष्वपि । संयमेषु कपायाः संज्वलनरूपा उदयप्राप्ताः सन्ति योगाश्च, ततो विरतस्यापि देवायुष्कादीनां शुभप्रकृतीनां तत्प्रत्ययो वन्धः, यथा च प्राणातिपातविरतस्य सप्तविंशतिर्भका उक्ताः तथा मृषावादविरतस्य यावत् मायामृपाविरतस्य, मिथ्यादर्शनशल्यविरतमधिकृत्य सूत्रमाह-'मिच्छादसणसल्लविरए णं भंते!' इत्यादि सुगम, नवरं सप्तविधबन्धकत्वमएविधवन्धकत्वं षविधबन्धकत्वमेकविधमन्धकत्वमवन्धकत्वं च, मिथ्यादर्शनशल्यविरतेरविरतसम्यग्दृष्टेरारभ्यायोगिकेवलिनं यावद्भावात् , नैरयिकादिचतुर्विशतिदण्डकचिन्तायां मनुष्यवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु सप्तविधव-IN ॥४५॥ न्धकत्वं अष्टविधवन्धकत्वं वा, न पडूविधवन्धकत्यादि, श्रेणिप्रतिपत्त्यसम्भवात् , मनुष्यपदे च यथा जीवपदे तथा वक्तव्यं, मनुष्येषु सर्वभावसम्भवात् , बहुवचनेनैतद्विषयं सूत्रमाह-'मिच्छादसणसलविरया णं भंते! जीवा' इत्यादि, ~506~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy