________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [८], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [१४७-१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापना- याः मल- य. वृत्ती.
[१४७-१४८]
॥२२शा
दीप अनुक्रम [३५४-३५५]
'कइ णं भंते ! साओ पन्नत्ताओं' इति कति-कियत्सङ्ख्या णमिति वाक्यालकारे भदन्त ! सज्ञाः प्रज्ञप्ताः, तत्र संज्ञापदं संज्ञान संज्ञा आभोग इत्यर्थः यदिवा सज्ञायतेऽनयाऽयं जीव इति सज्ञा उभयत्रापि वेदनीयमोहोदयाश्रिता दश सज्ञात ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्राऽऽहारादिप्राप्तिक्रिया, सा चोपाधिभेदाइशविधा, तथा चाह
सू. १४७ गौतम ! दशविधाः प्रज्ञप्ताः, तदेव दशविधत्वं नामग्राहमाह-'आहारसन्ना' इत्यादि, तत्र क्षुद्वेदनीयोदयात् या
दण्डकभेकवलाद्याहारार्थ तथाविधपुद्गलोपादानक्रिया साऽऽहारसंज्ञा, तस्या आभोगात्मिकत्वात् , यदिवा संज्ञायते जीवोऽन- संजादियेति, एवं सर्वत्रापि भावना कार्या, तथा भयमोहनीयोदयात् भयोद्धान्तस्य दृष्टिबदनविकाररोमाञ्चोझेदादिक्रिया भय- मतामल्य|संज्ञा, पुंवेदोदयान्मैथुनाय ख्यालोकनप्रसन्नवदनसंस्तम्भितोरवेपनप्रभृतिलक्षणक्रिया मैथुनसम्ज्ञा, तथा लोभोदयात् बहुता सू. प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसज्ञा, तथा क्रोधवेदनीयोदयात् तदावेश- १४८ गर्भा पुरुषमुखबदनदन्तच्छदस्फुरणचेष्टा क्रोधसञ्जा, तथा मानोदयादहङ्कारात्मिका उत्सेकादिपरिणतिर्मानसज्ञा, मायावेदनीयेनाशुभसंक्लेशादनृतसंभाषणादिक्रिया मायासंज्ञा, तथा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमनात शब्दाद्यर्थगोचरा सामान्यावयोधक्रिया ओघसंज्ञा.T तथा तद्विशेषावबोधक्रिया लोकसजा, एवं चेदमापतितं-दर्शनोपयोग ओघसम्ञा ज्ञानोपयोगो लोकसब्जा, अन्ये त्वभिदधति सामान्यप्रवृत्तिर्यथा वल्या वृत्त्यारोहणमोघसज्ञा लोकस हेया प्रवृत्तिलोकसज्ञा, तदेवमेताः सुखप
NA
SARERatinintennatural
wirectorary.com
~48~