________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], --------------उद्देशक: -,------------- दारं -], -------------- मूलं [२७७-२७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७७-२७८]
प्रज्ञापना-1 याः मलयवृत्ती.
रपद
॥४३३॥
celectroense
दीप
रीरस्स उक्कोसिया ओगाहणा संखे० वेउवियसरीरस्स उक्कोसिया ओगाहणा संखि० तेयाकम्मगाणं दोवि तुल्ला उक्कोसिया २१ शरीओगाहणा असं०, जहण्णुकोसियाते ओगाहणाते सबत्योवा ओरालियसरीरस्स जहणिया ओगाहणा तेयाकम्माणं दोहवि तुल्ला जहणिया ओगाहणा विसे वेउवियसरीरस्स जहणिया ओगा० असं• आहारगसरीरस्स जहणियाहिंतो ओगाहणाहितो तस्स चेव उकोसिया ओगाविसे ओरालियसरीरस्स उक्कोसिया ओगा० संखे० वेउवियसरीरस्स णं उक्कोसिया ओगाहणा संखि० तेयाकम्मगाणं दोण्हवि तुल्ला उक्कोसिया ओगाहणा असंखिजगुणा ।। (मूत्र २७८) पण्णवणाए भगवईए एगवीसइमं पयं समर्च ॥ २१ ॥ 'एएसि णं भंते !' इत्यादि, सर्वस्तोकान्याहारकशरीराणि द्रव्यार्थतया, शरीरमात्रद्रव्यसङ्ख्यया इत्यर्थः, उत्कृष्टपदेऽपि तेषां सहस्रपृथक्त्वस्य प्राप्यमाणत्वात् , 'उक्कोसेण उ जुगवं पुडुत्तमेत्तं सहस्साण'मिति वचनात् [ उत्कृष्टेन तु युगपत् सहस्राणां पृथक्त्वमा ] तेभ्योऽपि वैक्रियशरीराणि द्रव्यार्थतया असमवेयगुणानि, सर्वेषां नैरयिकाणां सर्वेषां च देवानां कतिपयतिर्यपञ्चेन्द्रियमनुष्यवादरवायुकायिकानां च क्रियशरीरसम्भवात् , तेभ्योऽप्यौदारिकशरीराणि द्रव्यार्थतया असङ्ख्येयगुणानि, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्याणामीदारिक-N४३॥ शरीरभावात् , पृथिव्यसेजोवायुवनस्पतिशरीराणां च प्रत्येकमसयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽपि तेजसकामणशरीराणि द्रव्यार्थतयाऽनन्तगुणानीति, सूक्ष्मवादरनिगोदजीवानामनन्तानन्तानां प्रत्येकं तैजसकामणशरीरमावान्,
अनुक्रम [५२३-५२४]
~470~