________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७६]
दीप
तेजसं तस्य नियमात् कार्मणं यस्य कार्मणं तस्य नियमात् तैजसम् । गतं संयोगद्वारम् , इदानीं द्रव्यप्रदेशोभयैरल्पबहुत्वमभिधित्सुराहएतेसि णं भंते ! ओरालियचेउवियआहारगतेयगकम्मगसरीराणं दवट्टयाए पदेसट्टयाए दबट्ठपएसट्टयाते कयरे हितो अप्पा वा ४१, गो! सबत्थोवा आहारगसरीरा दवहयाते वेउवि यसरीरा दबट्टयाए असंखेजगुणा ओरालियसरीरा दबहयाते असं० तेयाकम्मगसरीरा दोवि तुल्ला दबट्टयाते अर्णतगुणा, पदेसद्वयाए सबथोवा आहारगसरीरा पदे० बेउवियसरीरा पदे० असं० ओरालियसरीरा पदे० असं० तेयगसरीरा पदे० अणं कम्मगसरीरा पदे० अणं, दवट्ठपदेसट्टयाते सवत्थोवा आहारगसरीरा दवट्ठयाते वेउवियसरीरा दवट्ठयाए असं० ओरालियसरीरा दवद्वयाए असं० ओरालियसरीरेहितो दबट्टयाएहितो आहारगसरीरा पदेसट्टयाए अणं० वेउबियसरीरा पदे० असं० ओरालियसरीरा० पदे० असंखेजगुणा तेयाकम्मा दोषि तुल्ला दबट्टयाए अणं० तेयगसरीरा पदे० अर्णतगुणा कम्मगसरीरा पदे० अणं० (सूत्र २७७) एतेसिणं भंते ! ओरालियवेउवियाहारगतेयगकम्मगसरीराणं जहणियाए ओगाहणाए उकोसियाए ओगाहणाए जहण्णुकोसियाए ओगाहणाए कतरेशहितो अप्पा वा ४१, गो०! सबथोवा ओरालियसरीरस्स जहणिया ओगाहणा, तेयाकम्मगाणं दोहवि तुल्ला जहणिया ओगाहणा विसे वेउबियसरीर स्स जहणिया ओगाहणा असं० आहारगसरीरस्स जहणिया ओगाहणा असं०, उकोसियाए ओगाहणाए सवत्थोवा आहारगसरीरस्स उकोसिया ओगाहणा ओरालियस
393eo202000908
अनुक्रम
[૨૨]
| औदारिक आदि पञ्चविध-शरीरस्य अल्पबहुत्वं
~469~