SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: २१शरी प्रज्ञापनाया मलयवृत्ती. प्रत सूत्रांक [२७६] रपद ॥४३॥ PAP दीप जंति ?, गो.! एवं चेव जाव कम्ममसरीरस्स, एवं उवचिअंति, अवचिजति । जस्स णं भंते ! ओरालियसरीरं तस्स वेउडियसरीरं जस्स वेउवियसरीरं तस्स ओरालियसरीरं ?, गो० ! जस्स ओरालियसरीरं तस्स वेउवियसरीरं सिय अस्थि सिय नत्थि, जस्स वेउवियसरीरं तस्स ओरालियसरीरं सिय अस्थि सिय नस्थि, जस्स णं भंते ! ओरालियसरीरं तस्स आहारगसरीरं जस्स आहारगसरीरं तस्स ओरालियसरीरं?, गो० जस्स ओरालियसरीरं तस्स आहारगसरीरं सिय अस्थि सिय नत्थि, जस्स पुण आहारगसरीरं तरस ओरालियसरीरं णियमा अस्थि, जस्स णं भंते । ओरालियसरीरं तस्स तेयगसरीरं जस्स तेयगसरीरं तस्स ओरालियसरीरं?, गो! जस्स ओरालियसरीरं तस्स तेयगसरीरं नियमा अत्थि जस्स पुण तेयगसरीरं तस्स ओरालियसरीरं सिय अस्थि सिय णत्थि, एवं कम्मगसरीरंपि, जस्स णं भंते ! वेउबियसरीरं तस्स आहारगसरीरं जस्स आहारगसरीरं तस्स वेवियसरीरं, गो.! जस्स बेउवियसरीरं तस्स आहारगसरीरं णस्थि, जस्सवि आहारगसरीरं तस्सपि वेउवियसरीरं णत्थि, तेयाकम्मातिं जहा ओरालिएण समं तहेव आहारगसरीरेणवि समं तेयाकभ्मगात चारेयवाणि, जस्स णं भंते ! तेयगसरीरं तस्स कम्मगसरीरं जस्स कम्मगसरीरं तस्स तेयगसरीरं?, गो० जस्स तेयगसरीरं तस्स कम्मगसरीरं णियमा अस्थि, जस्सवि कम्मगसरीरं तस्सवि तेयगसरीरं णियमा अस्थि (मूत्र २७६ ) 'ओरालियसरीरस्स णं भंते !' इत्यादि, औदारिकशरीरस्य 'ण'मिति वाक्यालङ्कारे भदन्त ! 'कइदिर्सि' इति पञ्चम्यर्थे द्वितीया बहुवचने चैकवचनं प्राकृतत्वात् , ततोऽयमर्थः-कृतिभ्यो दिग्भ्यः समागत्य पुद्गलाश्चीयन्ते, कर्म अनुक्रम [५२२ ॥४३१॥ ~466~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy