SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: -,------------- दारं -1, -------------- मूलं [२७४-२७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापना- या मल- २. वृत्ती. २१शरीसद सूत्रांक [२७४-२७५] ॥४३॥ दीप अनुक्रम [५२०-५२१] त्यात् कामवृत्तमलिनत्वाच, उक्तं च-"सत्यानां चरितं चित्रं, विचित्रा कर्मणां गतिः । मलिनत्वं च कामानां, वृत्तिः पर्यन्तदारुणा ॥१॥” इति, गाढानुरागादिहागत्य नकुलोपगृहं तां परिष्वज्य तदवाच्यप्रदेशे खावाच्यं प्रक्षिप्यातीय मूच्छितः खायुःक्षयात् कालं कृत्वा यदा तस्या एव गर्ने मनुष्यबीजे मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च जघन्यतोऽन्तर्मुहर्त्तमुत्कर्षतो द्वादश मुहूर्तान् यावदवतिष्ठति, उक्तं च-"मणुस्सबीए णं भंते ! कालतो केवचिरं! होइ?, गो01जह अंडोउकोसेणं बारस मुहुत्ता" इति, ततो द्वादशमुहूर्ताभ्यन्तर उपभुक्तां परिष्वज्य मृतस्य | तत्रयोत्पत्तिर्मनुष्यत्वेन द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका प्रामास्तिर्यग् यावन्मनुष्यक्षेत्रं ऊर्दू यावदच्युतः। कल्पस्तावदयसेया, कथमिति चेत् , उच्यते, इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पं गतो | भवति, स च तत्र गतः सन् कालं कृत्वाऽधोलौकिकग्रामेषु यदिवा मनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते, एवं प्राणतारणाच्युतकल्पदेवानामपि भावनीयं, तथा चाह-'एवं जाव आरणदेवस्स, अधुयदेवस्स एवं | चेव, नवरं उर्दु जाव सयाई विमाणाई' इति, अच्युतदेवस्थापि जघन्यतः उत्कर्षतश्च तेजसशरीरावगाहना एवमेवएवंप्रमाणैव, परं सूत्रपाठे 'उहूं जाव सयाई विमाणाई' इति वक्तव्यं, नतु 'उहं जाव अचुओ कप्पो' इति, अच्यु-I तदेवो हि यदा चिन्त्यते तदा कथम्र्द्ध यावदच्युतः कल्प इति घटते, तस्य तत्र विद्यमानत्वात् , केवलमच्युतदे-15 वोऽपि कदाचिदूदै खविमानपर्यन्तं यावद् गच्छति तत्र च गतः सन् कालमपि करोति तत उक्तम्-'उड्डे जाय ॥४३०॥ ~464~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy