________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: -,------------- दारं -1, -------------- मूलं [२७४-२७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
२१ शरीपद
प्रत सूत्रांक [२७४-२७५]
दीप अनुक्रम [५२०-५२१]
प्रज्ञापना-18| खाभरणेष्वङ्गदादिषु कुण्डलादिषु षा ये मणयः पद्मरागादयस्तेषु गृद्धा मूर्षिछतास्तदध्यवसायिनस्तेष्येव शरीरस्थेष्या- याः मल- भरणादिषु पृथिवीकायिकत्वेनोत्पद्यन्ते तदा भवति जघन्यतोऽगुलासययभागप्रमाणा तैजसशरीरावगाहना, अन्ये यवृत्ती. त्वन्यथाऽत्र भावनिकां कुर्वन्ति, सा च नातिश्लिष्टेति न लिखिता न च दूषिता, 'कुमार्ग न हि तित्यक्षुः, पुनस्तमनु
धावती'ति न्यायानुसरणात् , उत्कर्षतो यावदधस्तृतीयस्याः पृथिव्या अधस्तनश्वरमान्तः तिर्यक् यावत्खयम्भूरमण॥४२९॥
समुद्रस्य बाह्यो वेदिकान्त ऊ यावत् ईपत्यारभारा पृथिवी तावत् द्रष्टव्या, कथमिति चेत् , उच्यते, यदा भवनपत्यादिको देवस्तृतीयस्याः पृथिव्या अधस्तनं चरमान्तं यावत् कुतश्चित्प्रयोजनवशाद् गतो भवति, तत्र च गतः सन् कथमपि खायुःक्षयान्मृत्वा तिर्यक खयम्भूरमणसमुद्रबाह्यवेदिकान्ते यदिवा ईषत्प्रारभाराभिधपृथिवीपर्यन्ते
पृथिवीकायिकतयोत्पद्यते तदा भवत्युत्कर्षतो यथोक्ता तथा तैजसशरीरावगाहना, सनत्कुमारदेवस्यापि जघन्यतोऽINझुलासयेयभागप्रमाणा तैजसशरीरावगाहना, कथमिति चेत्, उच्यते, इह सनत्कुमारादय एकेन्द्रियेषु विकलेन्द्रियेषु वा नोत्पद्यन्ते, तथा भवस्वाभाव्यात् , किन्तु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु था, ततो यदा मन्दरादिपुष्करिण्यादिषु
१ इह तु पूज्याः खल्वेवं भावार्थ अभिवर्णयति यथोपपातदेशागतजीवप्रदेशापेक्षया एतदुच्यते, कुतः!, मणेः तदुपपातक्षेत्रस्य वा तच्छ-N शरीरविष्कंभवाहल्यायोगात्, तच तत्र गतोऽपि तत्र संघातमधिकृत्य तदाहारकः तदा भवति तदाविष्कभबाहल्यं घोपसंहत्य सर्वात्मना तत्र प्रविष्ठो भवतीति, अयं च स्वाभरणादावुत्पद्यमान एव द्रष्टव्य इति ।। (श्रीहरिक वृत्ती)
२९॥
~462~