________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७२]
sapasaste
दीप अनुक्रम [५१८]
पमाणि (स्थितिः) तेषामेतावती, येषां पुनस्तत्र एकोनत्रिंशत्सागरोपमाणि तेषां भवधारणीया द्वौ हस्तौ द्वौ च हस्तस्यैकादशभागी, अष्टमेऽपि वेयके येषां स्थितिरेकोनत्रिंशत्सागरोपमाणि तेषामेतावत्प्रमाणा, येषां पुनस्तत्र त्रिंशत्सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ एकश्च हस्तस्यैकादशो भागो भवधारणीया, नवमे वेयके येषां स्थितिस्त्रिंशत्सागरोपमाणि तेषां भवधारणीया एतावत्प्रमाणा, येषां पुनरेकत्रिंशत्सागरोपमाणि तत्र स्थितिस्तेषां परिपूर्णों द्वौ हस्तौ । भवधारणीया, 'एवं अणुत्तरे' इत्यादि, एवं अधेयकोक्तेन प्रकारेण अनुत्तरोपपातिकदेवानामपि सूत्रं वक्तव्यं, नवर-11 मुत्कर्पतो भवधारणीया एका रनिः-हस्तो वक्तव्यः, एतच प्रयस्त्रिंशत्सागरोपमस्थितिकान् प्रति ज्ञातव्यं, येषां पुनर्विजयादिषु चतुर्पु विमानप्वेकत्रिंशत्सागरोपमाणि स्थितिस्तेषां परिपूणों द्वौ हस्ती भवधारणीया, येषां पुनस्त-18 व मध्यमा द्वात्रिंशत्सागरोपमाणि स्थितिस्तेषामेको हस्त एकश्च हस्तस्यैकादशभागो भवधारणीया, येषां पुनस्तत्र सर्वार्थसिद्धमहाविमाने त्रयस्त्रिंशत्सागरोपमाणि तेषामेको हस्तो भवधारणीया, जघन्या सर्वत्राङ्गुलासङ्ख्येयभागमात्रा ॥ तदेवमुक्तानि वैक्रियशरीरस्यापि विधिसंस्थानावगाहनाप्रमाणानि, सम्प्रत्याहारकस्य प्रतिपिपादयिषुराह
आहरगसरीरे णं भंते ! कतिविधे पन्नते ?, गो! एगागारे पं०, जइ एगागारे किं मसआहारगसरीरे अमणूसाहारगसरीरे, गोमणूसाहारगसरीरे नो अमणूसआ०, जइ मण्सआहा०कि संमुच्छिममणूसाहा० गम्भवतियमसाहा.१, गो.1 नो समुच्छिममणूसआहा० गन्भवतियमणूसआहा०, जइ गम्भव०म० आ० किं कम्मभूमगग०
अथ आहारकशरीर-संस्थान-अवगाहना सम्बन्धी वक्तव्यता
~449~