________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२७२]
प्रज्ञापना-INIरोपमाणि स्थितिस्तेषामेतावत्येव भवधारणीया, येषां पुनरच्युते कल्पे द्वाविंशतिः सागरोपमाणि स्थितिस्तेषामुक-२१शरीरयाः मल- र्षतो भवधारणीया परिपूर्णास्त्रयो हस्ताः, 'गवेजकप्पातीते'त्यादि भावितं, नवरं 'उकोसेणं दो रयणीओ'त्ति एतन्न- पद य०वृत्ती.
वमवेयके एकत्रिंशत्सागरोपमस्थितिकान् देवान् प्रति द्रष्टव्यं, शेषसागरोपमस्थितिष्वेवं-प्रथमे प्रेयेयके येषां द्वाविं॥२२॥
शतिः सागरोपमाणि स्थितिस्तेषां त्रयो हस्ता भवधारणीया, येषां पुनस्तत्रैव त्रयोविंशतिः सागरोपमाणि स्थिति|स्तेषां वो हस्तावष्टी हस्तस्यैकादशभागाः, द्वितीयेऽपि वेयके येषां प्रयोविंशतिः सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनस्तत्र चतुर्विंशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ सप्त च हस्तस्यैकादशभागा।
भवधारणीया, ततीयेऽपि वेयके येषां चतुर्विंशतिः सागरोपमाणि स्थितिस्तेषामेतावत्येव भवधारणीया, येषां पुनः सापचविंशतिः सागरोपमाणि तत्र स्थितिस्तेषां द्वौ हस्तौ पट् हस्तस्यैकादशभागा भवधारणीया, चतुर्थेऽपि वेयके।
येषां पञ्चविंशतिः सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनस्तत्र पडूविंशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ पञ्च हस्तस्यैकादशभागाः, पञ्चमेऽपि अवेयके येषां पविशतिः सागरोपमाणि तेषामेतावती भयधारणीया, येषां तु तत्र सप्तविंशतिः सागरोपमाणि तेषां द्वौ हस्ती चत्वारो हस्तस्यैकादशभागा भवधारणीया, २२|| षष्ठेऽपि प्रैवेयके येषां सप्तविंशतिः सागरोपमाणि तेषामेतावत्येव भवधारणीया, येषां पुनस्तत्राष्टाविंशतिः सागरोप|माणि स्थितिस्तेषां द्वौ हस्तौ त्रयो हस्तस्यैकादशभागा भवधारणीया, सप्तमेऽपि अवेयके येषामष्टाविंशतिः सागरो-18
cerccesesentesters
दीप अनुक्रम [५१८]
SARERainintamanna
~448~