________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
N
M२१शरीर
प्रत सूत्रांक
प्रज्ञापनाया: मलब०वृत्ती.
॥४१७॥
[२७२
दीप
उबिया छाबढि घणति दो रयणीयो। पंकप्पभाए भवधारणिजा बावट्रि धाई दो रयपीओ. उत्तरखेउविया पणवीस धणुसयं । धूमप्पभाए भवधारणिज्जा पणवीसं धणुसयं, उत्तरखेउविया अड्डातिजाई धणुसयाई । तमाए भवधारणिज्जा अड्डाइजाई धणूसताई उत्तरवेउत्विया पंच धणुसताई । अधेसत्तमाए भवधारणिजा पंच धणुसयाई उत्तरवेउविता धणुसहस्सं, एवं उकोसेणं । जहनेणं भवधारणिज्जा अंगुलस्स असंखेजतिभागं उत्तरखेउविता अंगुलस्स संखिजतिभागं । तिरिक्खजोणियपचिदियवेउवियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०१, गो। जह० अंगु० सं० उत्कोसेगं जोगणसतपुडुत्तं । मणुस्सपंचिंदियवेउवियसरीरस्स गं भंते ! केमहा०, गो०! जह० अंगुल० सं० उको सातिरेगं जोत्रणसतसहस्सं । असुरकुमारभवणवासिदेव पंचि० वेउवियसरीरस्स णं भंते ! केमहा०१, गो०! असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पं०, तं०-भवधारणिज्जा य उच्चरखेउविया य, तत्थ णं जा सा भवधारणिजा साज. अंगु० असं० उको सत्त रयणीओ, तत्थ पंजा सा उत्तरवेउविता सा जह• अंगु० संखे० उको जोअणसतसहस्सं, एवं जाब थणियकुमाराणं, एवं ओहियाणं वाणमंतराणं, एवं जोइसियाणवि सोहम्मीसाणदेवाणं, एवं चेव उत्तरवेउविता, जाव अबुओ कप्पो, नवरं सर्णकुमारे भवधारणिजा जह• अंगु० अ० उको छ रयणीओ, एवं माहिदेवि, बंभलोयलंतगेसु पंच रयणीओ महासुक्सहस्सारेसु चत्तारि रवणीओ, आणयपाणयआरणचुएमु तिणि रयणीओ गेविजगकप्पातीतवेमाणियदेवपंचिंदियवेउ० स० केम० १, गो.! गेवेजगदेवाणं एमा भवधारणिजा सरीरोगाहणा पं० सा जह• अंगुल. असं० उको दो रयणी, एवं अणुचरोववाइयदेवाणवि, णवरं एका रयणी (सूत्र २७२)
अनुक्रम [५१८]
॥४१७॥
~438~