________________
आगम
(१५)
प्रत
सूत्रांक
[२७१]
दीप
अनुक्रम [५१७]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
- मूलं [२७१]
पदं [२१], -------------- उद्देशक: [-], -------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Eaton International
विच्छानुरोधतः प्रवृत्तेर्नानासंस्थानसंस्थितं, ग्रैवेयकानामनुत्तरोपपातिनां चोत्तरवैक्रियं न भवति, प्रयोजनाभावाद, उत्तरवेक्रियं यत्र गमनागमननिमित्तं परिधारणानिमित्तं वा क्रियते, न चैतेषामेतदस्ति, यत्तु भवधारणीयमेतेषां तत्समचतुरस्रसंस्थानसंस्थितमिति । उक्तानि संस्थानानि, सम्प्रत्यवगाहनामानमाह -
------
विसरीरस्स णं भंते ! केमहालिया सरीरावगाहणा पं० १, गो० जह० अंगुलस्स असं० उको० सातिरेगं जोयणसयसहस्सं । वाकाइयएगिंदियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पं० १, गो० ! जह० अंगुलस्स असं० उकोसेणवि अंगुलस्स असं०, नेरइयपंचिदियवेउडियसरीरस्स णं भंते ! केमहा० पं० ?, गो० 1 दुबिहा पं० [सं० - भवधारणिजा य उत्तरवेउबिया य, तत्थ णं जा सा भवधारणिजा सा जह० अंगुलस्स असंखेजतिभागं उको० पंचधणुसयाई, तत्थ णं जा सा उत्तरखेउनिया सा जह० अंगुलस्स संखेजतिभागं उक्को० धणुसहस्सं । रयणप्पभापुढविनेरइयाणं भते ! केमहा० पं० १, गो० ! दुबिहा पं० तं० भवधारिणिजा य उत्तरवेडविता य, तत्थ णं जा सा भवधारणिजा सा जह० अंगु० असं० उको० सत्त धणुई तिष्णि रयणीओ छच अंगुलाई, तत्थ णं जा सा उत्तरवेउविता सा जह० अंगु० असं० उको पष्णरस धर्ति अड्डाइजाओ रयणीओ । सकरप्पभाए पुच्छा, गो० ! जाव तत्थ णं जा सा भवधारणिजा सा जह० अंगु० असं० उको० पण्णरस घणूई अड्डाइज्जातो रयणीओ, तत्थ णं जा सा उत्तरवेउविता सा जह० अंगु० संखे० उको० एकतीसं घणूई एका य रयणी । वालुयप्पभाए पुच्छा, भवधारणिज एकतीसं घण्डं एका रयणी उत्तरवे
For Parts Only
~437~