________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२५८]
२०अन्तक्रियापदेउद्धृत्ते धर्मश्रवणादि सू. २६०
दीप
प्रज्ञापना- तदेवं नैरयिका नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तिताः, साम्प्रतमसुरकुमारानरयिकादिचतुर्विंशतिदण्डक- या: मल
मेण चिन्तयतिय.वृत्ती.
असुरकुमारे णं भंते ! असुरकुमारहितो अर्थतरं उघट्टित्ता नेरइएसु उवक्जेजा, गोयमा ! नो इणहे समहे । असुरकुमारे ॥४००॥ णं भंते ! असुरकुमारेहितो अणंतरं उबट्टित्ता असुरकुमारेसु उक्वजेजा, गोयमा! नो इणढे समढे, एवं जाव थणिय
कुमारेसु । असुरकुमारे णं भंते ! असुरकुमारेहितो अणंतरं उबहित्ता पुढवीकाइएसु उववजेजा ?, हन्ता गोयमा ! अस्थेगइए उववजेजा अत्यंगतिए णो उववज्जे जा । जे णं भंते ! उववज्जेज्जा से णं केवलियं धम्मं लभेजा सवणयाए, गोयमा! नो इणडे समझे । एवं आउवणस्सइसुवि । असुरकुमाराणं मंते ! असुरकुमारहितो अणंतरं उबट्टित्ता तेउवाड़बेइंदियतेइंदियचउरिदिएम उववज्जेआ, गोयमा! नो इमढे समहे, अवसेसेसु पंचसु पंचिदियतिरिक्खजोणिइसु असुरकुमारेमु जहा नेरइओ, एवं जाव थणियकुमारा (सूत्र २५९)
'असुरकुमारा णं भंते ! इत्यादि प्राग्वत् , नवरमेते पृथिव्यवनस्पतिष्वप्युत्पद्यन्ते, ईशानान्तदेवानां तेषूत्पादा|विरोधात् , तेषु चोत्पना न केवलिप्रज्ञसं धर्म लभन्ते श्रवणतया, श्रवणेन्द्रियस्थाभावात्, शेषं सवें रयिकवत् ,
एवं 'जाव थणियकुमारा' इति एवमसुरकुमारोक्तेन प्रकारेण तावद्वक्तव्यं यावत्स्तनितकुमाराः। II पुढषीकाइए णं भंते ! पुढवीकाइएहितो अणंतरं उघट्टित्ता नेरइएसु उक्वजेजा, मोयमा ! नो इणढे समढे, पवं असुर
Sel
४
अनुक्रम
[५००]
mesese
||४००॥
~404~