________________
आगम
(१५)
प्रत
सूत्रांक
[२३८]
दीप
अनुक्रम [४७९]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
पदं [१८], -------------- • उद्देशक: [-], ------------ • दारं [७],
• मूलं [२३८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
अंतोसु॰, अकसाई णं भंते ! अकसादिति काल० १, गो० ! अकसादी दुविहे पं० तं०-सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते, तस्थ णं जे से सादीए सपजवलिते से जह० एवं समयं उको० अंतो० । दारं ७ | (सूत्रं २३८ ) 'सकसाई णं भंते !' इत्यादि, सह कपायो येषां यैव ते सकपाया - जीवपरिणामविशेषास्ते विद्यन्ते यस्य स सकपायी, इदं सकलमपि सूत्रं सवेदसूत्रवदविशेषेण भावनीयं समानभावेनोक्तत्वात्, 'कोहकसाई णं भंते!' इत्यादि, जघन्यतोऽप्यन्तर्मुहूर्त्त इति उत्कर्षतोऽप्यन्तर्मुहूर्त्तमिति — क्रोधकपायोपयोगस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त्तप्रमाणत्वात् तथाजीव स्वाभाव्यात्, इदं च सूत्रचतुष्टयमपि विशिष्टोपयोगापेक्षमिति, लोभकषायी जघन्येनैकं समयमिति, यदा कश्चिदुपशमक उपशमश्रेणिपर्यवसाने उपशान्तवीतरागो भूत्वा श्रेणीतः प्रतिपतन् लोभाणुप्रथमसमयसंवेदनकाल एव कालं कृत्वा देवलोकेषूत्पद्यते, तत्र चोत्पन्नः सन् क्रोधकपायी मानकषायी मायाकपायी वा भवति तदा एकं समयं लोभकपायी लभ्यते, अथैवं क्रोधादिष्वप्येकसमयता कस्मान्न लभ्यते १, उच्यते, तथाखाभाव्यात्, तथाहि श्रेणीतः प्रतिपतन् मायाणुवेदनप्रथमसमये मानाणुवेदनप्रथमसमये क्रोधाणुवेदनप्रथमसमये वा यदि कालं करोति कालं च कृत्वा देवलोकेषूत्पद्यते तथापि तथास्वाभान्यात् येन कपायोदयेन कालं कृतवान् तमेव कषायोदयं तत्रापि गतः सनन्तर्मुहूर्त्तमनुवर्त्तयति, एतचावसीयते अधिकृतसूत्रप्रामाण्यात्, ततोऽनेकसमयता क्रोधा|दिष्विति । अकषायसूत्रं वेदसूत्रमिव भावनीयं । गतं कषायद्वारमधुना लेश्याद्वारं, तत्रेदमादिसूत्रम् -
Education Internationa
अत्र (१८) कायस्थिति-पदे द्वारम् (८) "कषाय" आरब्धम्
For Parts Only
~ 375~