SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [], ------------- दारं [६], -------------- मूलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३७] दीप प्रज्ञापना- अथ किमसांच्यवहारिकराशेरपि विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति येनैवं प्ररूपणा क्रियते ?, उच्यते, आग त, आग- १८ काययाः मल-18च्छन्ति, कथमेतदवसेयमिति चेत् ?, उच्यते, पूर्वाचार्योपदेशात् , तथा चाह दुष्षमान्धकारनिमनजिनप्रवचनप्र-8 स्थितिपदं य.वृत्ची. दीपो भगवान् जिनभद्रगणिक्षमाश्रमण:-"सिझंति जत्तिया किर इह संववहारजीवरासीओ। एंति अणाइवण॥३८५॥ |स्सहरासीओ तत्तिया तंमि ॥१॥" [सिध्यन्ति यावन्तः किल इह सांव्यवहारिकजीवराशेः। आयान्ति अनादिवन-% स्पतिराशितस्तावन्तस्तस्मिन् ॥१॥ अवेदको द्विधा-साद्यपर्यवसितः सादिसपर्यवसितश्च, तत्र यः क्षपकश्रेणिं प्रतिपद्यावेदको भवति स साद्यपर्यवसितः, क्षपकणेः प्रतिपातासम्भवात, यस्तुपशमश्रेणिं प्रतिपद्यावेदको जायते स सादिसपर्यवसितः, स च जघन्येनैकं समयं, कथमेकं समयमिति चेत् ?, उच्यते, यदा एकसमयमवेदको भूत्वा द्वितीयसमये पञ्चत्यमुपागच्छति तदा तस्मिन्नेव पञ्चत्वसमये देवेषुत्पन्नः पुरुषवेदोदयेन सवेदको भवति, तत एवं जघन्यत एक समयमवेदकः, उत्कर्षतोऽन्तर्मुहूर्त, परतोऽवश्यं श्रेणीतः प्रतिपाते वेदोदयसद्भावात् इति । गतं वेदद्वारमिदानीं कषायद्वारं, तत्रेदमादिसूत्रम् सकसाई णं भंते ! सकसादिति काल०१, गो! सकसाती तिविधे पं०, तं--अणादीए वा अपज्जवसिते अणादीए ॥३८५॥ वा सपञ्जवसिते सादीए वा सपञ्जवसिते जाव अवर्ल्ड पोग्गलपरियÉ देसूर्ण, कोहकसाई णं भंते ! पुच्छा, गो.! जह उक्को अंतोमुहुत्तं, एवं जाव माणमायकसाती, लोभकसाई णं भंते ! लोभ पुच्छा, गो० ! जह. एकं समयं उक्को. 2989999039season अनुक्रम [४७८] अत्र (१८) कायस्थिति-पदे द्वारम् (७) "कषाय" आरब्धम् ~374~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy